श्वः आरभ्य ! ए-शेयर व्यापारस्य घण्टाः समायोजिताः!
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव शङ्घाई-स्टॉक-एक्सचेंजेन निर्दिष्ट-लेनदेन-घोषणा-निर्देशानां स्वीकारस्य समयस्य विस्तारः कृतः, निर्दिष्ट-लेनदेन-व्यापारस्य दक्षतायां अधिकं सुधारं कर्तुं, निर्दिष्ट-लेनदेन-घोषणा-निर्देशानां स्वीकारस्य समयः ९:१५ तः ९:२५ पर्यन्तं भविष्यति तथा च प्रत्येकं व्यापारदिने 11:30 तः 13:00 तः 15:00 पर्यन्तं समायोजितं भविष्यति। सूचना ८ अक्टोबर् २०२४ तः प्रभावी भविष्यति।
अस्मिन् विषये विपण्य-अफवाः सन्ति यत् व्यापार-घण्टानां समायोजनं काल-निलामस्य रद्दीकरणम् अस्ति, यत् पूर्णतया दुर्बोधः अस्ति । व्यावसायिकाः अवदन् यत् शङ्घाई-स्टॉक-एक्सचेंजः भयभीतः अस्ति यत् पञ्चनिमेषेषु प्रतिभूति-संस्थासु अत्यधिकाः आदेशाः स्थापिताः भविष्यन्ति, ३० निमेषेषु च एकाग्रघोषणाभिः तत्क्षणमेव आँकडानां प्राप्तेः दबावः न्यूनीकर्तुं शक्यते
तस्मिन् एव काले शङ्घाई-स्टॉक-एक्सचेंजः ७ अक्टोबर्-दिनाङ्के सिस्टम्-स्टार्टअप-संपर्क-परीक्षणस्य आयोजनं करिष्यति, येन स्टार्टअप-सत्यापनार्थं प्रासंगिक-संस्थानां कृते कनेक्टिविटी-परीक्षण-वातावरणं प्रदास्यति, शेन्झेन्-स्टॉक-एक्सचेंजः अपि तस्मिन् एव दिने प्रासंगिकपरीक्षां करिष्यति अक्टोबर् 6 तथा 7 दिनाङ्के चीन क्लियरिंग् परिचयसत्यापनस्य फोटो रिटर्न् कार्यं प्रदास्यति तथा च ऑनलाइन खाता उद्घाटनस्य समीक्षां समर्थयिष्यति।
तदतिरिक्तं अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले निवेशकाः खातानि उद्घाटयितुं उत्साहिताः सन्ति, तथा च विभिन्नाः प्रतिभूतिसंस्थाः "राष्ट्रीयदिने समापनम् नास्ति" इति नाराम् अङ्गीकृतवन्तः येन निवेशकानां कृते खाता उद्घाटनं, विभिन्नव्यापारानुमतीनां उद्घाटनं च इत्यादीनि सेवानि प्रदातुं शक्यन्ते मिनशेङ्ग सिक्योरिटीज इत्यनेन घोषितं यत् पूर्वदिनानां तुलने दैनिकं औसतं खाता उद्घाटन-अनुप्रयोगानाम् संख्या चतुर्गुणा वर्धिता, तथा च ग्राहक-जिज्ञासा-सङ्ख्या दुगुणा अभवत् of related business enquiries has increased by more than three times of the company's internal statistics, the number of newly opened accounts recently 90 तमस्य दशकस्य अनन्तरं 00 तमस्य दशकस्य अनन्तरं च पीढी ग्राहकानाम् आर्धाधिकं भागं गृह्णाति
स्रोतः - वैश्विकसंजालः