समाचारं

खामेनेई इत्यनेन पदकं पुरस्कृतम्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इरानी न्यूज टीवी जालपुटे ६ अक्टोबर् २०१९ दिनाङ्के प्रकाशितस्य समाचारानुसारम् ।इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन इस्लामिकक्रांतिकारीरक्षकदलस्य एयरोस्पेस्सेनायाः सेनापतिं अली हाजीजादेह इत्यस्मै "विजयपदकं" प्रदत्तम्।

समाचारानुसारं प्रायः महतीं विजयं प्राप्तानां सैनिकानां कृते एतत् पदकं प्रदत्तं भवति । इरान् इत्यनेन तेल अवीवक्षेत्रे इजरायलस्य सैन्यगुप्तचरस्थानेषु १८० बैलिस्टिकक्षेपणानि प्रक्षेपितानि ततः परं ६ दिनाङ्के पदकसमारोहः आयोजितः।

ईरानी-समाचार-संस्थाः अवदन् यत्, "उत्कृष्टानां 'सत्यप्रतिबद्धता'-कार्याणां स्वीकारार्थं एतत् पदकं प्रदत्तम् अस्ति ।

पदकस्य दक्षिणपश्चिमे इरान्देशस्य खोर्रमशहरस्य महान् मस्जिदस्य उपरि प्रतिरोधस्य प्रतीकं त्रीणि ताडपत्राणि, ईरानीध्वजः, "फत'ह" इति शब्दः च सन्ति

▲अक्टोबर् ६ दिनाङ्के इस्लामिकक्रांतिकारीरक्षककोरस्य विमाननसेनायाः सेनापतिः अली हाजीजादेः सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्मात् पदकं प्राप्य समूहचित्रं गृहीतवान्। (रायटर) ९.

प्रतिवेदने उल्लेखितम् अस्ति यत् "सत्यप्रतिबद्धता" इति अभियानं इराणस्य इजरायलविरुद्धं १३ एप्रिल-दिनाङ्के अक्टोबर्-मासस्य १ दिने च प्रतिकारात्मकप्रहारानाम् उल्लेखं करोति । एप्रिलमासे इरान्-देशेन इजरायल्-देशं प्रति शतशः ड्रोन्-क्षेपणास्त्र-प्रहारः कृतः, यत् सीरिया-देशे ईरानी-वाणिज्यदूतावासस्य उपरि कब्जाधारि-शासनस्य आक्रमणस्य प्रतिक्रियारूपेण अपूर्वः आक्रमणः अभवत्

अक्टोबर्-मासस्य प्रथमे दिने इराणस्य इस्लामिकक्रान्तिकारीरक्षकदलेन हमास-अल्लाह-पक्षस्य नेतारं, आईआरजीसी-सेनापतिं च शासनस्य हत्यायाः प्रतिकाररूपेण एफ-३५, एफ-१५ च युद्धविमानानाम् आतिथ्यं कृत्वा इजरायलस्य वायुसेनास्थानकद्वये, मोसाद्-मुख्यालये च १८० बैलिस्टिक-क्षेपणानि प्रक्षेपितवती

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया