2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य मौसमजालस्य समाचारः अद्य (अक्टोबर् ७) राष्ट्रियदिवसस्य अवकाशस्य अन्तिमः दिवसः अस्ति, बीजिंगनगरे नीलगगनं पुनः आगच्छति, तथा च मौसमः स्पष्टः, कुरकुरा च अस्ति पूर्वदिनात् किञ्चित् वर्धते, २१°c यावत् तथापि रात्रौ न्यूनतमं तापमानं २१ डिग्री सेल्सियसपर्यन्तं न्यूनीभवति निम्नबिन्दुः केवलं प्रायः ८ डिग्री सेल्सियसपर्यन्तं भवति ।
कालः बीजिंग-नगरस्य नीलगगनं किञ्चित्कालं यावत् गतं, प्रातःकाले पश्चिमतः पूर्वपर्यन्तं क्रमेण लघुवृष्टिः प्रसृता । निगरानीयतायां ज्ञायते यत् ६ दिनाङ्के ०६:०० तः १६:०० पर्यन्तं नगरे औसतवृष्टिः ०.५ मि.मी., तथा च नगरक्षेत्रे औसतवृष्टिः ०.१ मि.मी. वर्षायुक्तस्य मौसमस्य, दुर्बलशीतवायुस्य च दबावेन कालदिने बीजिंग-नगरे सर्वाधिकं तापमानं केवलं प्रायः १८ डिग्री सेल्सियस् इति आसीत्, येन शीतलता अनुभूयते स्म
अद्य प्रातः बीजिंगनगरे नीलगगनं अन्तर्जालद्वारा आगतं, मौसमः च स्पष्टः, स्फूर्तिदायकः च आसीत् ।
अद्य राष्ट्रियदिवसस्य अवकाशस्य अन्तिमदिवसः अस्ति नीलवर्णीयः आकाशः दिवसे स्वच्छः, कुरकुरा च अस्ति, परन्तु रात्रौ तापमानं किञ्चित् वर्धितम् अस्ति। अद्य प्रातः बीजिंग-मौसम-वेधशालाद्वारा प्रकाशितस्य नवीनतमस्य पूर्वानुमानस्य अनुसारं बीजिंग-नगरे अद्य प्रातः आरभ्य दिवसपर्यन्तं सूर्य्य-मेघयुक्तं भविष्यति, प्रातःकाले पूर्व-दक्षिण-क्षेत्रेषु हल्केन नीहारः, उत्तर-दक्षिण-वायुः स्तर-२ तः ३, २ पर्यन्तं भविष्यति । तथा अधिकतमं तापमानं २१°c यावत् भविष्यति, दक्षिणदिशि हल्केन नीहारः १ स्तरं यावत् २ स्तरं यावत् भवति, न्यूनतमं तापमानं ८°c भवति ।
श्वः बीजिंग-नगरे मुख्यतया सूर्य्यमयः मौसमः अपि भविष्यति, यत्र दिवा सर्वाधिकं तापमानं २२ डिग्री सेल्सियसस्य परितः, रात्रौ च न्यूनतमं तापमानं १० डिग्री सेल्सियसस्य परितः भविष्यति ।
चीन-मौसम-संजालः स्मरणं करोति यत् अद्य प्रातः, बीजिंग-नगरस्य केषुचित् क्षेत्रेषु हल्के नीहारः अस्ति, दृश्यता च दुर्बलम् अस्ति, शरदऋतुस्य आरम्भे भवन्तः धीरेण वाहनचालनं कर्तुं प्रवृत्ताः सन्ति, बीजिंग-नगरे दिवा-रात्रौ तापमानस्य अन्तरं वर्धते style" dressing method, समये वस्त्रं योजयन्तु वा निष्कासयन्तु वा, शीतलं च सावधानाः भवन्तु।