2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[itbear] अद्यैव चीनस्य वाणिज्यमन्त्रालयेन चीनदेशस्य विरुद्धं कनाडादेशेन स्वीकृतानां प्रतिबन्धात्मकव्यापारपरिपाटानां श्रृङ्खलायाः शीघ्रं प्रतिक्रिया दत्ता तथा च प्रथमस्य भेदभावविरोधी अन्वेषणस्य आरम्भस्य घोषणा कृता। अन्तर्राष्ट्रीयव्यापारे चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च रक्षणं कर्तुं कनाडादेशस्य अयुक्तप्रतिबन्धानां प्रतिक्रियां च कर्तुं एतत् कदमम् उद्दिष्टम् अस्ति।
वाणिज्यमन्त्रालयस्य प्रवक्तुः मते कनाडादेशः अन्तर्राष्ट्रीयविरोधस्य अवहेलनां कृत्वा चीनदेशस्य आयातितपदार्थानाम् विरुद्धं भेदभावपूर्णपरिपाटनानां कार्यान्वयनस्य आग्रहं कृतवान्, येन अन्तर्राष्ट्रीयव्यापारनियमानां गम्भीररूपेण उल्लङ्घनम् अभवत् चीनदेशः अस्मिन् विषये प्रबलं असन्तुष्टिं प्रकटयति, स्वस्य उद्यमानाम् हितस्य रक्षणार्थं च सर्वाणि आवश्यकानि उपायानि गृह्णीयात्।
कनाडादेशस्य दृष्टिकोणं सामान्यतया व्यापारसंरक्षणवादस्य प्रकटीकरणं मन्यते यत् एषः न केवलं वैश्विक औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां बाधते, अपितु चीन-कनाडा-देशयोः आर्थिकव्यापारसम्बन्धानां उपभोक्तृकल्याणस्य च हानिम् अपि करोति कनाडादेशस्य तथाकथिताः "चीनधमकी" "अनुचितप्रतियोगिता" इति आरोपाः शुद्धाः बकवासाः एव तस्य स्थाने अन्तर्राष्ट्रीयव्यापारे स्वस्य द्विगुणं मानकं अनैष्ठिकव्यवहारं च उजागरयन्ति।
कनाडादेशस्य अयुक्तपरिहारस्य सम्मुखे चीनस्य वाणिज्यमन्त्रालयेन न केवलं भेदभावविरोधी अन्वेषणं आरब्धम्, अपितु कनाडादेशस्य कैनोलाबीजानां विषये डम्पिंगविरोधी अन्वेषणमपि कृतम्, येन कनाडादेशस्य उत्तेजनस्य प्रतिक्रिया व्यावहारिककार्यैः कृता एषा उपायश्रृङ्खला चीनस्य दृढनिश्चयं, स्वस्य व्यापारहितस्य रक्षणस्य दृढक्षमतां च पूर्णतया प्रदर्शयति ।