समाचारं

आरएमबी विनिमय दर "बृहत् अवमूल्यन"! अक्टोबर् ७ दिनाङ्के अद्य प्रातःकाले चत्वारि प्रमुखाणि वार्तानि पूर्णतया किण्वनानि अभवन्!

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आरएमबी विनिमयदरस्य “महान अवमूल्यनं” !

अमेरिकी-डॉलरस्य मूल्यं वर्धमानं वर्तते, आरएमबी-मूल्यं च प्रायः १२०० बिन्दुभिः न्यूनीकृतम् अस्ति, तस्मिन् एव काले अमेरिकी-डॉलर-सूचकाङ्कः निरन्तरं वर्धमानः अस्ति, तथा च राष्ट्रियदिवसस्य अवकाशकाले फेडरल् रिजर्व्-संस्थायाः व्याजदरेण कटौतीयाः अपेक्षाः अपि दुर्बलाः अभवन् अस्मिन् वातावरणे वैश्विकस्थूल-आर्थिक-बाधाः पुनः कठिनाः भवितुम् अर्हन्ति, यत् एकं कारकं यस्य अवहेलना कर्तुं न शक्यते ।

पश्चात् पश्यन्तः वयं पश्यामः यत् अस्मिन् काले वृषभविपण्यं usd/cnh अवमूल्यनचक्रेण सह संयोगेन अभवत् । सम्पत्तिमूल्यानां उपरि विनिमयदरस्य उतार-चढावस्य प्रभावः वस्तुतः मौद्रिकनीतेः लक्ष्यभारस्य उपरि निर्भरं भवति । यदि मौद्रिकनीतिः स्थूल-अर्थशास्त्रे अधिकं केन्द्रीक्रियते तर्हि बाह्यवातावरणस्य बाधाः भङ्गयितुं शक्नोति । अवश्यं विदेशीयविनिमयविपण्ये अधिकाः परिवर्तनाः अद्यापि नियन्त्रणे सन्ति वा इति अपि अवलोकनीयम् ।

2. फेडरल् रिजर्वस्य महती हानिः २०० अरब अमेरिकी-डॉलर्-अधिका अभवत्, यत् प्रथमवारं अभिलेखे अभवत् ।

हानिः २०० अरब डॉलरस्य सीमां अतिक्रान्तवती अस्ति । एषा सङ्ख्या साप्ताहिकरूपेण अद्यतनं भवति इति कथ्यते। नवीनतमदत्तांशैः ज्ञायते यत् हानिः -२०१.२३७ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् अभिलेखात्मकं न्यूनम् अस्ति ।

वस्तुतः २०२२ तमस्य वर्षस्य सेप्टेम्बरमासात् आरभ्य फेडस्य पुस्तकानि रक्तवर्णे सन्ति । २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने -११४.३ अरब डॉलरस्य व्ययस्य अनन्तरं राजस्वं दृश्यते, यत् इतिहासे सर्वाधिकं वार्षिकहानिः अस्ति । अतः फेडः किमर्थम् एतादृशी महतीं हानिम् अनुभवति ? एषः वस्तुतः "व्याजदरवृद्धेः" दुष्प्रभावः अस्ति ।

3. अवकाशदिनेषु हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-उच्चता अभवत्, येन ये बसयाने न आरुह्य आसन्, ते चिन्तिताः अभवन्!

हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य वृद्धिः निरन्तरं भवति स्म, यत्र हैङ्ग सेङ्ग् सूचकाङ्कः सञ्चितरूपेण ३०% अधिकं पुनः उत्थापितः, वर्षे च सञ्चितवृद्धिः ३३.३७% यावत् अभवत् अद्यतन-निरन्तर-लाभानां अनन्तरं हाङ्गकाङ्ग-समूहाः वर्षे लाभस्य दृष्ट्या विश्वे प्रथमस्थानं प्राप्तवन्तः, अमेरिकी-समूहानां, जापानी-समूहानां, अन्येषां च विपणानाम् अग्रे

राष्ट्रीयदिवसस्य अवकाशस्य समये हाङ्गकाङ्ग-शेयर-बाजारे निरन्तरं उदयः अवकाशस्य अनन्तरं ए-शेयरस्य अधिकं वृद्धिं कर्तुं प्रेरयितुं शक्नोति । हाङ्गकाङ्ग-शेयर-बाजारे दलाली-संस्थानां अर्धचालक-समूहानां च सशक्त-प्रदर्शनस्य कारणात् केचन निधयः चिन्तिताः सन्ति यत् अवकाशस्य अनन्तरं व्यापारस्य प्रथमदिने "अनुपलब्धः" स्थितिः भवितुम् अर्हति इति

4. हाङ्गकाङ्ग-शेयर-बजारस्य विपण्यमूल्यं 39.4 खरब-हॉंगकाङ्ग-डॉलर्-पर्यन्तं वर्धितम्, यत्र सितम्बर-मासात् अस्मिन् शुक्रवासरपर्यन्तं औसत-दैनिक-कारोबारः प्रायः 192 अरब-हॉन्ग-डॉलर्-रूप्यकाणि यावत् अभवत्

२०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके प्रवेशेन समग्ररूपेण विपण्यभावनायां महती उन्नतिः अभवत्, यत्र विगत १५ दिवसेषु ५,६०० बिन्दुभ्यः अधिकं सञ्चितवृद्धिः अभवत् ३३% ।

हाङ्गकाङ्ग-नगरस्य शेयर-बजारस्य मूल्यमपि ३९.४ खरब-हाङ्गकाङ्ग-डॉलर्-पर्यन्तं वर्धितम् । अनिवार्यं भविष्यनिधिनिवेशं उदाहरणरूपेण गृहीत्वा एकया शोधसंस्थायाः ज्ञापितं यत् सितम्बरमासे हाङ्गकाङ्ग-समूहस्य बकाया-प्रदर्शनस्य कारणेन अनिवार्य-भविष्यनिधिनिधिनां समग्रप्रतिफलनं तृतीयत्रिमासे ७% अधिकं जातम्, यत् विगतद्वयेषु सर्वोत्तमत्रिमासे आसीत् वर्षाः।

लेखलेखनं, आँकडानां संग्रहणं च सुलभं नास्ति ये मित्राणि तत् सहायकं मन्यन्ते ते अनुसरणं कर्तुं, साझां कर्तुं, समर्थनं कर्तुं च रोचन्ते धन्यवादः! भविष्ये सुलभसन्दर्भार्थं बुकमार्कं कर्तुं अपि क्लिक् कर्तुं शक्नुवन्ति ।