समाचारं

इजरायल-प्यालेस्टिनी-सङ्घर्षस्य प्रथमवर्षे, मृतानां दशसहस्राणां निर्दोषानां प्राणानां कृते मौनस्य क्षणः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः सम्यक् एकवर्षं यावत् प्रचलति । गाजायुद्धे एव ४२,००० तः अधिकाः जनाः मृताः, २० लक्षाधिकाः जनाः पलायिताः च । इजरायल्-देशे, प्यालेस्टाइन-देशस्य, लेबनान-देशस्य अन्येषु भागेषु विशेषतः हिज्बुल-सीरिया-इराक्-इरान्-इत्यादिषु स्थानेषु मृतानां जनानां संख्यां समाविष्ट्य कति जनाः सन्ति इति सम्यक् गणना कर्तुं कठिनम् अस्मिन् विग्रहे दशसहस्राणि निर्दोषाणां प्राणाः नष्टाः, अद्यापि कति जनाः रक्तकुण्डे पतन्ति इति अहं न जानामि

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः अभवत् यतोहि हमास-सङ्घः इजरायल्-देशे आक्रमणं कृतवान्, यत्र १२०० तः अधिकाः इजरायल-देशिनः मारिताः, २०० तः अधिकाः जनाः बन्धकरूपेण गृहीताः च दशकेषु इजरायलस्य महती हानिः एषा आसीत्, इजरायलेन महती अपमानः इति उक्तम् । मध्यपूर्वे अजेयः प्रतिद्वन्द्वी इति इजरायलस्य यथार्थस्वभावस्य अनुसारं इजरायलस्य प्रतिकारः अपरिहार्यः अस्ति प्रतिकारं कर्तुं असफलता निश्चितरूपेण इजरायल् नास्ति। फलतः इजरायल्-देशः हमास-सङ्घस्य निर्मूलनं कर्तुं प्रतिज्ञां कृतवान्, तस्य परिणामेण गाजा-देशस्य नागरिकाः दुःखं प्राप्नुवन्, प्यालेस्टिनी-नागरिकाः अपि दुःखं प्राप्नुवन् । अधुना लेबनानस्य हिजबुल-सङ्घः इजरायल्-देशेन शुद्धः भवति, लेबनान-देशः च दुःखं प्राप्नोति । सिरिया, इराक्, यमन, इरान् इत्यादिषु देशेषु अपि इजरायल्-देशेन आक्रमणं कृतम् अस्ति, आक्रमणानि च निरन्तरं प्रचलन्ति ।

विशेषतः मध्यपूर्वे द्वन्द्वस्य प्रकोपस्य कारणानि अत्यन्तं जटिलानि सन्ति । परन्तु कस्मिन् अपि संघर्षे कस्मिन् अपि सभ्यदेशे नागरिकाः लक्ष्यं न कर्तव्याः, निर्दोषाणां जीवनानां हानिः न कर्तव्या तथापि इजरायलस्य, विशेषतः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य दृष्टौ यदि भवान् मां प्रहारं करोति तर्हि मया भवन्तं प्रहारयितव्यम् भवतः प्रहारकाले सर्वं तुच्छम् एव । इजरायलस्य विशेषतः नेतन्याहू इत्यस्य कार्याणि अन्तर्राष्ट्रीयजन आक्रोशं जनयन्ति स्म ।