2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-द्वारा ("sse") जारीकृतेन सूचनायां निवेशकानां मध्ये उष्णचर्चा उत्पन्ना । बहवः जनाः नूतनस्य ५-निमेषस्य समयस्य उद्देश्यं दुर्बोधं कृत्वा व्यापारसमयं वा कॉल-निलाम-समयं वा विस्तारयति इति चिन्तयन्ति स्म । तथापि एतत् न भवति । इदं ५-निमेषात्मकं परिवर्तनं वस्तुतः "निर्दिष्टव्यवहारानाम्" प्रतिवेदनप्रक्रियायाः अनुकूलनार्थम् अस्ति ।
"निर्दिष्टः व्यवहारः" किम् ?
"निर्दिष्टव्यापारः" शङ्घाई-स्टॉक-विनिमयस्य एकः अद्वितीयः नियमः अस्ति, यस्मिन् निवेशकानां कृते शङ्घाई-बाजार-व्यवहारेषु भागं ग्रहीतुं पूर्वं प्रतिभूति-व्यापारस्य कृते स्वस्य एजेण्टरूपेण दलाली-सदस्यं निर्दिष्टुं आवश्यकम् अस्ति विशेषतः यदा निवेशकः कस्मिंश्चित् प्रतिभूतिसंस्थायां शङ्घाई-स्टॉक-खातं उद्घाटयति तदा तस्य प्रतिभूति-संस्थायाः कस्मिंश्चित् व्यापारविभागं व्यापाराय निर्दिष्टव्यं, सः केवलं एकं निर्दिष्टुं शक्नोति अस्य नियमस्य स्थापनायाः मूलः अभिप्रायः लेनदेनक्रमस्य मानकीकरणं, निपटानदक्षतायां सुधारः च अस्ति ।
निर्दिष्टव्यापारः बनाम हिरासतस्थानांतरणम् : शङ्घाई-शेन्झेन्-शेयरबजारयोः मध्ये अन्तरम्
शङ्घाई स्टॉक एक्सचेंजस्य विपरीतम् शेन्झेन् स्टॉक एक्सचेंज ("शेन्झेन् स्टॉक एक्सचेंज" इति उच्यते) "निर्दिष्टव्यापार" प्रणालीं न कार्यान्वयति । शेन्झेन् स्टॉक एक्सचेंज इत्यत्र निवेशकाः स्वस्य प्रतिभूतिलेखानां पञ्जीकरणं सम्पन्नं कृत्वा तस्मिन् एव दिने व्यापारं कर्तुं शक्नुवन्ति । एतेन भेदेन बहवः निवेशकाः भूलवशं मन्यन्ते यत् शङ्घाईनगरे केवलमेकं खातं उद्घाटयितुं शक्यते, शेन्झेन्-नगरे तु बहुलेखाः उद्घाटयितुं शक्यन्ते । वस्तुतः द्वयोः स्थानयोः खाता उद्घाटननीतयः समानाः सन्ति, परन्तु व्यापारनियमाः भिन्नाः सन्ति ।