समाचारं

जनमुक्तिसेनायाः सह हस्तगतयुद्धं कुर्वन्? ताइवानसैन्यस्य नवीनतमप्रवृत्तिः उजागरिता अस्ति : अस्मिन् समये अमेरिकीसैन्यस्य रणनीतिं अनुकरणं करिष्यति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षाणां विकासानन्तरं जनमुक्तिसेना निरन्तरं विविधानि उन्नतानि उपकरणानि स्थापितवन्तः तथापि "पुनः एकीकरणं बलेन अङ्गीकुर्वन्ति" इति दावान् कुर्वन्तः ताइवान-अधिकारिणः अविश्वसनीययोजनां प्रस्तावितवन्तः, येन द्वीपे कोलाहलः जातः

ताइवान-सैन्यस्य नूतना प्रवृत्तिः उजागरिता अस्ति यत् किं जनमुक्तिसेनायाः सह हस्त-हस्त-युद्धं कर्तुं गच्छति?

अद्यैव ताइवानस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्ग् इत्यनेन पारम्परिकं छूरेण प्रहारप्रशिक्षणं रद्दं कृत्वा तस्य स्थाने निकटयुद्धयुद्धं प्रवर्तयितुं प्रस्तावः कृतः । अस्य घोषणायाः व्यापकं उपहासः अभवत् ।

आधुनिकयुद्धे उन्नतक्षेपणानि, ड्रोन्, इलेक्ट्रॉनिकयुद्धानि अन्ये च उच्चप्रौद्योगिकीयुक्तानि शस्त्राणि क्रमेण उद्भवन्ति, दीर्घदूरपर्यन्तं अग्निशक्तिः, सटीकप्रहाराः च राजा अभवन् , बृहत्-प्रमाणेन तोप-कवरेजं सटीक-प्रहारं च कर्तुं समर्थः, परन्तु ताइवान-सेनायाः तस्य प्रतिकारार्थं निःशस्त्र-युद्धस्य उपरि अवलम्बनं कर्तव्यम् अस्ति? एतत् केवलं "काल्पनिकता" एव ।

(क्षेपणास्त्रप्रक्षेपणम्) २.

आधुनिकयुद्धं शीतशस्त्रयुगे स्पर्धायाः अपेक्षया सूचनाकरणं, स्वचालनं, उच्चसटीकशस्त्रप्रणालीं च निर्भरं भवति । यदि जनमुक्तिसेना वायुसमर्थनस्य, ड्रोन्-समूहस्य च उपयोगं कवरेज-आक्रमणार्थं करोति तर्हि ताइवान-सैन्यस्य मेली-युद्धक्षमता रथं पराजयितुं प्रयतमानस्य मन्टिस्-इत्यस्मात् अधिकं किमपि न भविष्यति