2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्वीपे "ताइवान-स्वतन्त्रता"-तत्त्वैः विविधाः उत्तेजकाः कार्याणि पार-जलसन्धि-सम्बन्धेषु कष्टानि उत्पन्नानि, "ताइवान-जलसन्धि-सङ्घर्षः" इति विषयः पुनः उत्थापितः ताइवानसैन्यस्य अन्धविश्वासस्य विपरीतम् जापानदेशः सर्वथा भिन्नं दृष्टिकोणं दत्तवान् ।
जापानमूल्यांकनप्रतिवेदनम् : ताइवानदेशे आक्रमणार्थं पीएलए ५ पदानि गृह्णीयात्
जापानी-माध्यमानां समाचारानुसारं जापानी-सर्वकारेण गतवर्षे जनमुक्तिसेनायाः कृते क्षेपणास्त्रपरीक्षणस्य, जहाज-अभ्यासस्य च श्रृङ्खलायाः गहनव्याख्या कृता अस्मिन् विश्लेषणप्रतिवेदने सूचितं यत् यदि जनमुक्तिसेनायाः विभिन्नाः यूनिट् एकत्र कार्यं कुर्वन्ति तर्हि ताइवानस्य परितः समुद्रं वायुक्षेत्रं च अवरुद्ध्य सैनिकानाम् अवरोहणं यावत् केवलं एकसप्ताहं यावत् समयः स्यात्।
प्रतिवेदने ताइवानदेशे आक्रमणं कर्तुं जनमुक्तिसेनायाः पञ्च सोपानानि सूचीबद्धानि सन्ति।
प्रथमं सोपानं मुख्यभूमिचीनस्य तटे अभ्यासानां नामधेयेन समागमः भवति वास्तविकाः नकली च अभ्यासाः जनमुक्तिसेनायाः यथार्थाभिप्रायस्य विषये बहिः जगत् अस्पष्टं कुर्वन्ति। द्वितीयं सोपानं समुद्रक्षेत्रं अवरुद्ध्य समुद्रस्य नियन्त्रणं ग्रहीतुं बहूनां युद्धपोतानां प्रेषणं भवति ।
(जनमुक्तिसेनायाः विमानवाहकपोतनिर्माणं ताइवानद्वीपस्य पूर्वदिशि स्थितेषु जलेषु वास्तविकयुद्धव्यायामान् करोति)
तृतीयं सोपानं ताइवानस्य सैन्यसुविधानां संतृप्त्यर्थं बहूनां क्षेपणास्त्रानाम् उपयोगः भवति तथा च परपक्षस्य संचारजालं कमाण्डव्यवस्थां च लकवाग्रस्तं कर्तुं इलेक्ट्रॉनिकयुद्धसाधनानाम् उपयोगः भवति चतुर्थं सोपानं जहाजानां अवरोहणं कृत्वा "सेतुशिरः" स्थापनं, हेलिकॉप्टरस्य परिवहनं च कृत्वा शीघ्रं भारी उपकरणानि, सैनिकाः च वितरितुं शक्यन्ते । अन्तिमपदे अवरोहणसैनिकाः भूमौ कार्याणि आरभ्य द्वीपे अवतरन्ति स्म, अन्ततः ताइवानदेशस्य सम्पूर्णं नियन्त्रणं कृतवन्तः ।