2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतेन फिलिपिन्स्-देशाय सहायतां दातुं "विमानवाहक-हत्याराः" बहिः आकृष्टः परन्तु यदा जहाजविरोधी विषयः आगच्छति तदा चीनदेशः एव वास्तविकः खिलाडी अस्ति
अनेकानाम् अमेरिकी-अधिकारिणां मते इजरायल्-देशः लेबनान-देशस्य "सीमित-भू-आक्रमणस्य" सज्जतां कुर्वन् अस्ति स्यात् । एषा वार्ता बहिः आगता एव तत्क्षणमेव अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकर्षितवती । अमेरिकी-अधिकारिणः इजरायल-सैन्यं बहुवारं प्रेरितवन्तः यत् ते एतत् विचारं त्यक्तुम् अर्हन्ति ।
अन्ततः इरान् हिजबुल-सङ्घस्य बृहद्भ्राता इति नाम्ना निश्चितरूपेण निष्क्रियरूपेण न तिष्ठति यदा मध्यपूर्वस्य स्थितिः नियन्त्रणात् बहिः गच्छति तदा अमेरिकादेशः किञ्चित्कालपूर्वं "मुख्यबलम्" इति जले सहजतया कर्षितुं शक्यते " हौथी-सशस्त्रसेना अमेरिकी-नौकानां उपरि आक्रमणं कर्तुं क्षेपणानि प्रक्षेपितवन्तः । एतत् सर्वोत्तमम् उदाहरणम् अस्ति।"
वस्तुतः न केवलं युद्धपोतानां, अपितु अमेरिकीविमानवाहकानां च महतीं संकटं सम्मुखीभवितुं शक्यते ।अस्य कारणात् भारतसहितस्य विमानवाहकानां युद्धप्रभावशीलतायाः विषये बहवः देशाः प्रश्नं कर्तुं आरब्धाः सन्ति ।
1. युद्धक्षमतायां प्रश्नाः सन्ति वा विमानवाहकाः सुरक्षिताः न सन्ति?
अधुना एव भारतीयमाध्यमेन ज्ञापितं यत् फिलिपिन्स्-देशस्य "राष्ट्रीयनिधिः" - "ब्राह्मोस्" इति जहाजविरोधी क्रूज-क्षेपणास्त्रम् एतावत् शक्तिशाली अस्ति यत् केवलं ३६-क्षेपणास्त्र-प्रहारेन चीन-देशस्य विमानवाहक-पोत-निर्माणं नाशयितुं शक्नोति