समाचारं

डेङ्ग यापिङ्गः अद्यापि स्वस्य अवकाशदिनेषु अतिरिक्तं अभ्यासं कुर्वन् मेलोन् इत्यस्य विषये वदति: तस्य स्वस्य उपरि अत्यन्तं उच्चाः आग्रहाः सन्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:50
चीनयुवा दैनिकग्राहकसमाचारः (चीनयुवादैनिकः·चीनयुवादैनिकसंवादकः चेन् जिओ, प्रशिक्षुसम्वादकः लियू यिनहेङ्गः) "मा लाङ्गः अस्य स्तरं प्राप्तुं शक्नोति इति कारणं अस्ति यतोहि तस्य स्वस्य कृते अत्यन्तं उच्चानि आवश्यकतानि सन्ति 5 अक्टोबर् 2024 विश्वरूपेण टेबलटेनिस् प्रोफेशनल् लीग् (wtt) चीनग्राण्डस्लैम् २०१९ तमे वर्षे आरभ्यते, चाइना मोबाईल् मिगु तथा बीजिंग मोबाईल् इत्यनेन बीजिंगनगरे "कॉल माई पार्टनर-टेबल टेनिस् सीजन" इत्यस्य आरम्भः कृतः । आयोजने डेङ्ग यापिङ्गः पूर्व टेबलटेनिसक्रीडकैः सह झोउ यू, वाङ्ग बोवेन् इत्यादिभिः अतिथिभिः सह उपस्थितः अभवत् - सः दिवसः सप्ताहान्तः आसीत्, अधिकांशः दलस्य सदस्याः विश्रामं कुर्वन्ति स्म, केवलं मा लाङ्गः एव तत्र प्रशिक्षणं कुर्वन् आसीत् ।
मा लाङ्गः तां अवदत् यत् सः प्रशिक्षणं वर्धयति यतोहि सः क्रीडां कर्तुं प्रवृत्तः अस्ति "एकः दिग्गजः इति नाम्ना मा लाङ्गः एतादृशं परिणामं प्राप्तवान् अस्ति, अद्यापि अतिरिक्तसमयं कार्यं कुर्वन् अस्ति। सः अतीव विनयशीलः अस्ति" इति डेङ्ग यापिङ्ग् अवदत्।
डेङ्ग यापिङ्गस्य दृष्ट्या चीनीय टेबलटेनिसस्य भावना एषा एव, “वयं नियमं भङ्ग्य अस्माकं आरामक्षेत्रात् बहिः गन्तुं साहसं कुर्मः, अनेके टेबलटेनिस् क्रीडाशैल्याः प्रणाल्याः च उत्पत्तिः राष्ट्रिय टेबलटेनिस् इत्यस्मात् अभवत्, विशेषतः ट्विस्टिंग् एण्ड् पुलिंग् प्रौद्योगिक्याः यत्... इदानीं सर्वे पश्यन्ति। सा अवदत्।
अतिथयः टेबलटेनिस-सङ्गतिविषये स्वकथाः साझां कृतवन्तः, भाग्यशालिनः प्रेक्षकाणां समक्षं २०२४wtt चीन-ग्राण्डस्लैम्-क्रीडायाः आधिकारिक-स्मारिकाः च प्रदत्तवन्तः वाङ्ग बोवेन् "पिङ्ग् पोङ्ग्" इति गीतं "कन्दुकसाथी" इत्यनेन सह वार्तालापार्थं मेलकर्तृरूपेण उपयुज्यते स्म ।
चीनदेशे wtt इत्यस्य अनन्यमीडियासाझेदारत्वेन चीनमोबाईलमिगुः प्रशंसकानां कृते पूर्णघटना लाइवप्रसारणस्य, अनन्यफ्रंट-एण्ड्-सामग्री, अभिनव-व्युत्पन्न-कार्यक्रमाः, सेलिब्रिटी-टिप्पणी-दलानां, एआइ-खेल-दर्शनस्य कृष्णप्रौद्योगिक्याः च माध्यमेन उच्चगुणवत्तायुक्तं स्मार्ट-खेल-दर्शन-अनुभवं प्रदाति मिगु विडियो इत्यनेन क्रीडां द्रष्टुं एआइ परिप्रेक्ष्यम् अपि अभिनवरूपेण प्रारब्धम्, क्रीडायाः समये गतिः, सुगतिः, प्रक्षेपवक्रता इत्यादीनां आँकडानां विश्लेषणं कृत्वा तत् प्रस्तुतुं 3d तथा mr प्रौद्योगिक्याः उपयोगेन टेबलटेनिसकन्दुकस्य प्रक्षेपवक्रता, अवरोहणबिन्दुः च प्रदर्शितः भवति वास्तविकसमये, प्रेक्षकाः अधिकं स्पष्टतया रोचकतया च द्रष्टुं शक्नुवन्ति . "सामग्री + प्रौद्योगिकी + एकीकृतनवाचारस्य" माध्यमेन क्रीडायाः एकीकृतविकासे नवीनजीवनशक्तिं उत्तेजयन्तु।
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया