समाचारं

wtt china grand slam इत्यस्य कुल बक्स् आफिसः प्रायः 60 मिलियन युआन् अस्ति।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता ५ दिनाङ्के डब्ल्यूटीटी आयोजकसमित्याः ज्ञातवान् यत् गणनानुसारं डब्ल्यूटीटी चाइना ग्राण्डस्लैमस्य कुलबक्स् आफिसः प्रायः ६ कोटि युआन् (ग्राण्ड् स्लैम पार्कस्य टिकटराजस्वं विहाय) यावत् अभवत् राष्ट्रिय-फुटबॉलस्य आकर्षणं, शीर्ष-कार्यक्रमाः, राष्ट्रिय-दिवसस्य अवकाशः च बहुभिः कारकैः सह मिलित्वा पश्चिम-बीजिंग-नगरस्य शिजिंगशान्-नगरे युवानां जीवनशक्तिं च आनयन्ति, आयोजन-अर्थव्यवस्थायाः च नगरस्य पुनरुत्थाने दृढतया योगदानं कृतम् अस्ति
राष्ट्रदिवसस्य अवकाशकाले ग्राण्डस्लैम्-प्रतियोगितानां क्रमेण पराकाष्ठा भवति, प्रेक्षकाणां संख्या च दिने दिने वर्धमाना अस्ति । अक्टोबर् ४ दिनाङ्के हॉल २ इत्यस्य अन्तिमक्रीडादिवसस्य टिकटं पूर्वमेव विक्रीतम्, अक्टोबर् ४, ५, ६ दिनाङ्के मुख्यस्थलस्य बाजी स्टेडियमस्य टिकटम् अपि पूर्वमेव विक्रीतम् अनुमानानुसारं डब्ल्यूटीटी चाइना ग्राण्डस्लैमस्य कुलबक्स् आफिसः प्रायः ६० मिलियन युआन् (ग्राण्ड् स्लैम् पार्कस्य टिकटराजस्वं विहाय) यावत् अभवत् । यातायातस्य आँकडानि दर्शयन्ति यत् शौगाङ्ग-उद्यानस्य आगन्तुकानां संख्या प्रथमे ६०,००० अतिक्रान्तवती, द्वितीये, तृतीये, चतुर्थे च ७०,००० अतिक्रान्तवती
अस्मिन् स्पर्धायां शौगाङ्ग आइस हॉकी एरिना, शॉर्ट ट्रैक स्पीड स्केटिङ्ग् एरिना, फिगर स्केटिङ्ग् एरिना च आइस टेबल टेनिस् इत्यस्य माध्यमेन प्रतियोगिताप्रशिक्षणस्थलेषु परिणताः सन्ति, येषां प्रशंसा चीनीयविदेशीयक्रीडकैः कृता अस्ति चीनीयः खिलाडी लिआङ्ग जिंगकुन् अवदत् यत् - "बाजी-क्षेत्रस्य प्रकाशः, स्थलस्य च विन्यासः अतीव आश्चर्यजनकः अस्ति, येन क्रीडकाः स्पर्धां कर्तुं अतीव उत्सुकाः भवन्ति" इति यदा सा प्रथमवारं शौगाङ्ग-उद्यानम् आगता तदा प्वेर्टो-रिको-देशस्य टेबल-टेनिस्-क्रीडकः एड्रियाना डायजः प्रभाविता अभवत् अत्र सर्वं द्वारा।
अस्य आयोजनस्य प्रभावः नगरस्य सर्वेषु पक्षेषु अपि प्रतिबिम्बितः भवति । आयोजनस्य समये शौगाङ्ग-उद्यानस्य परितः मार्गाणां उभयतः प्रकाशस्तम्भेषु मार्गध्वजाः वायुना लम्बिताः, नगरस्य महत्त्वपूर्णयानयानस्य सर्वत्र "wtt china grand slam 2024" इति शब्दैः सह बृहत्-पर्दे एलईडी-प्रकाशपेटिकाः दृश्यन्ते स्म हब स्थानान्तरणस्थानकानि, चञ्चलव्यापारजिल्हानि, प्रमुखदृश्यस्थानानि च । शिजिंगशान्-नगरं गच्छन्तीनां मेट्रो-बस-यानेषु जनाः उत्साहेन आयोजनस्य, क्रीडकानां च चर्चां कुर्वन्ति, समये समये पोस्टराणां चित्राणि च गृह्णन्ति इति श्रोतुं शक्यते यत्र शौगाङ्ग पार्क क्रमाङ्कः ३ ब्लास्ट् भट्टी अस्ति तत्र यातायातस्य चौराहे विशेषतया परिदृश्यपुष्पशय्याः स्थापिताः सन्ति ।
डब्ल्यूटीटी चाइना ग्राण्डस्लैम् इत्यस्य आयोजनेन आयोजनस्थलस्य परितः रङ्गिणः सांस्कृतिकपर्यटनक्रियाकलापानाम् एकः श्रृङ्खला पूर्णरूपेण प्रचलति । राष्ट्रदिवसस्य पूर्वसंध्यायां २०२४ तमे वर्षे बीजिंग-नगरस्य क्षिशान् योङ्गडिङ्ग्-नद्याः सांस्कृतिकमहोत्सवे "ब्लास्ट्-भट्टी-सङ्गीतसमारोहः" उद्घाटितः, येन पश्चिमे बीजिंग-नगरे सांस्कृतिकपर्यटनस्य उत्साहः प्रज्वलितः शिजिंगशान-उद्याने परी-पर्वत-उद्यान-मेला विश्वस्य सर्वेभ्यः आगन्तुकान् आकर्षयति, जनाः पर्वत-आरोहणं कुर्वन्ति, लालटेन-प्रशंसन्ति, प्रदर्शनानि पश्यन्ति, उद्यानानि गच्छन्ति, प्रदर्शनीः पश्यन्ति, राजधानी-नगरस्य सुन्दरं दृश्यं च पश्यन्ति... मियान्मेन्कोउ-नगरे उष्ट्रघण्टा-सङ्गीतसमारोहः ऐतिहासिकं सांस्कृतिकं च मण्डलं फैशनप्रवृत्तीनां परम्पराणां च मिश्रणं दर्शयति
आयोजनस्य आतिथ्यं शिजिंगशानस्य कृते उत्तमदिशि विकासाय महत्त्वपूर्णः अवसरः प्रददाति। शिजिंगशान-मण्डलस्य मेयरः ली शीन् इत्यनेन उक्तं यत् शिजिंगशान-मण्डले २०२८ पर्यन्तं प्रतिवर्षं डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-क्रीडायाः आयोजनं भविष्यति ।"क्रीडां दृष्ट्वा नगरे क्रीडन् च अस्य आयोजनस्य "यातायातस्य" परिवर्तनं निरन्तरं भविष्यति आर्थिक " वृद्धि "।
प्रतिवेदन/प्रतिक्रिया