2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एस १४ वैश्विक अन्तिमपक्षे अस्मिन् वर्षे एलपीएल-लीगस्य लोकप्रियता न्यूनीकृता अस्ति, अतः अनेके जनाः अस्मिन् वर्षे विश्वचैम्पियनशिपस्य समये एलपीएल-दलं चॅम्पियनशिपं जितुम् अर्हति वा इति विषये ध्यानं ददति यदि ते चॅम्पियनशिपं जितुम् न शक्नुवन्ति आगामिवर्षे अपि न्यूनं ध्यानं भवतु। परन्तु मया यत् अपेक्षितं तत् आसीत् यत् एस १४ विश्वचैम्पियनशिपस्य स्विस-परिक्रमणस्य आरम्भे एव एलपीएल-दलस्य प्रमुखः आघातः जातः आसीत्, चॅम्पियनशिप-विजयं किमपि न, इदानीं न्यूनतमं आशाजनकं वर्षं भवितुम् अर्हति |.
प्रथमं ६ दिनाङ्के क्रीडायाः अनन्तरं एलएनजी इत्येतत् विहाय, यत् शीर्ष ८ मध्ये उन्नतम् अस्ति, अन्ये त्रयः दलाः केवलं ६ दिनाङ्के १ विजयस्य २ हानिस्य च अभिलेखं प्राप्तवन्तः केवलं टीईएस इत्यनेन एफएनसी, बीएलजी, डब्ल्यूबीजी च द्वयोः पराजयः अभवत् पराजितः, तथा च blg t1 इत्यनेन सह पराजितः, wbg g2 इत्यनेन सह पराजितः।
बीएलजी-टी१-योः मध्ये क्रीडायाः पूर्वं अधिकांशः दर्शकाः बीएलजी-विषये अधिकं आशावादीः आसन्, मुख्यतया यतोहि टी१ एलसीके-क्रीडायां केवलं चतुर्थः बीजः आसीत्, पूर्वक्रीडासु टी१-इत्यस्य प्रदर्शनं च बहु उत्तमं नासीत्, ते केवलं टीईएस-विरुद्धं पराजिताः, दलस्य स्थितिः च आसीत् न उत्तमम् . कः चिन्तयिष्यति स्म यत् बीएलजी टी१ इत्यनेन सह पराजयं प्राप्स्यति, स्विस-परिक्रमे १ विजयस्य २ हारस्य च अभिलेखः अस्ति, यत् अस्य परिणामस्य "प्रियस्य" च मध्ये अन्तरं वस्तुतः अतीव विशालं भवति, येन बहवः प्रशंसकाः अत्यन्तं निराशाः भवन्ति बीएलजी इत्यनेन सह।
प्रथमक्रमाङ्कस्य बीजः अन्यप्रदेशात् चतुर्थक्रमाङ्कस्य बीजस्य कृते पराजितः, परन्तु अस्माकं चतुर्थक्रमाङ्कस्य बीजः चमत्कारं सृजितुं असफलः अभवत् । ६ दिनाङ्के रात्रौ डब्ल्यूबीजी-जी२-योः मेलने डब्ल्यूबीजी पुनः पराजितः । डब्ल्यूबीजी इत्यस्य हानिः अत्यन्तं आक्रोशजनकः आसीत्, क्रीडायाः समये विजयस्य अनेकाः सम्भावनाः आसन्, परन्तु डब्ल्यूबीजी कदापि तत् ग्रहीतुं न शक्तवान् । यद्यपि जी२ दुर्बलदलः नास्ति तथापि एलपीएल-दलः यूरोपीय-अमेरिकन-दलेभ्यः पराजितः अभवत्, एतावत् कुरूपं च हारितवान्, येन प्रेक्षकाः वास्तवमेव निराशाः अभवन् । अस्मिन् वर्षे wbg कृते गतवर्षस्य कृष्णाश्वचमत्कारस्य प्रतिकृतिः कर्तुं कठिनं भवति।
लीगे नूतनाः क्रीडकाः नास्ति, निवेशः अपि न्यूनः भवति, प्रेक्षकाः अपि हानिम् अनुभवन्ति, अधुना प्रथमक्रमाङ्कस्य बीजः चतुर्थक्रमाङ्कस्य बीजः च अपेक्षानुसारं न जीवन्ति अल्पा आशा। अवश्यं, अधुना wbg तथा blg इत्येतयोः द्वयोः अपि १ विजयः २ हानिः च अस्ति, अपि च, tes तथा lng इत्येतयोः प्रदर्शनं उत्तमं भवति, विशेषतः lng इत्येतयोः विवादानाम्, मोडानां च श्रृङ्खलायाः अनुभवानन्तरं सर्वेषां कृते सुलभं नासीत् सदस्यान् विश्वचैम्पियनशिपे भागं ग्रहीतुं वास्तवतः विशेषतया उत्तमं क्रीडितुं सुलभं नास्ति, तथा च सर्वचीनवर्गः विश्वचैम्पियनशिपस्य आरम्भिकपदेषु तुल्यकालिकरूपेण मन्दः इति भासते, अद्यापि समायोजनार्थं समयस्य आवश्यकता भवितुम् अर्हति।
विगतकेषु वर्षेषु ते वियतनाम-उत्तर-अमेरिका-युरोप-देशेभ्यः क्रमशः पराजिताः, चतुर्षु स्थानेषु एलसीके-सङ्घटनेन पराजिताः, प्रेक्षकाः अधिकाधिकं निराशाः भवन्ति, न्यूनाधिकाः च शक्तिशालिनः सन्ति players in the new generation अस्मिन् वर्षे विश्वचैम्पियनशिपः एलपीएलक्षेत्रस्य कृते वास्तवमेव महत्त्वपूर्णः अस्ति अहम् अद्यापि आशासे यत् चत्वारि उभयदलानि सम्यक् समायोजितानि सन्ति तथा च निम्नलिखितक्रीडासु उत्तमं प्रदर्शनं कर्तुं प्रतीक्षामहे!
अतः, अस्मिन् विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।