समाचारं

प्रभाववादी चित्रकारः रोबर्ट रीडस्य तैलचित्रकलायां आघाताः एतावन्तः सुन्दराः सन्ति!

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी कला स्वामी |


राबर्ट् रीड्(रोबर्ट् रीड्) इत्यस्य जन्म १८६२ तमे वर्षे जुलैमासस्य २९ दिनाङ्के अमेरिकादेशस्य म्यासाचुसेट्स्-नगरस्य स्टॉकब्रिड्ज्-नगरे अभवत्, तस्य मृत्युः १९२९ तमे वर्षे डिसेम्बर्-मासस्य २ दिनाङ्के न्यूयॉर्क-नगरस्य क्लिफ्टन्-स्प्रिंग्स्-नगरे अभवत् । तस्य कलात्मकयात्रा न्यूयॉर्कनगरस्य आर्ट स्टूडेंट्स् लीग् इत्यत्र आरब्धा, ततः १८८५ तमे वर्षे अकादमी गिलियन् इत्यत्र अग्रे अध्ययनार्थं पेरिस्-नगरं गतः, तत्र सः गुस्ताव् क्लारेन्स् रोडोल्फ् बौलाङ्गर्, जुल्स-जोसेफ् लेफेव्र् (जूल्स जोसेफ् लेफेव्र्) इत्यनेन सह मिलितवान्, अन्ये च स्नातकाः अध्ययनं कृतवन्तः सम्भूय।








रीडस्य कलात्मकशैली प्रकाशस्य छायाप्रभावस्य च सुकुमारग्रहणस्य, समृद्धानां अलङ्कारतत्त्वानां च कृते प्रसिद्धा अस्ति । तस्य कृतीनां विषयाः अधिकतया युवतीनां विषये केन्द्रीभूताः सन्ति, तेषां अलङ्कारप्रकृतेः, यौवनस्य, सौन्दर्यस्य च उत्सवस्य च कारणेन लोकप्रियाः सन्ति । १८८८ तमे वर्षे रीड् न्यूयॉर्कनगरं प्रत्यागत्य चित्रचित्रकाररूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान्, क्रमेण आर्ट् स्टूडेंट्स् लीग्, कूपर यूनियन इत्येतयोः संस्थायोः मार्गदर्शकः अभवत्, सौन्दर्यसंकल्पनाः, तकनीकाः च अध्यापयन्







"top ten american (impressionist) painters" इति संस्थायाः सदस्यत्वेन रीड् १८९७ तमे वर्षे अमेरिकनकलाकारानाम् समाजात् निवृत्तः अभवत्, अमेरिकनकलाविकासाय समानविचारधारिणां प्रभाववादीनां चित्रकारानाम् एकेन समूहेन सह कार्यं कृतवान् भित्तिचित्रस्य, रंगीनकाचस्य च डिजाइनस्य समानरूपेण प्रतिभाशालिनः तस्य कृतीः केवलं निजीसङ्ग्रहेषु एव सीमिताः न आसन् अपितु पुस्तकालयेषु, न्यायालयेषु च इत्यादिषु सार्वजनिकस्थानेषु अधिकव्यापकरूपेण दृश्यन्ते स्म






रीडस्य कलात्मकजीवने अमेरिकनप्रभाववादस्य उदयः विकासः च अभवत् । तस्य कार्येण अमेरिकनकलानां इतिहासे सजीववर्णैः, दैनन्दिनदृश्यानां प्रामाणिकग्रहणेन च अमिटं चिह्नं त्यक्तम् अस्ति । यद्यपि १९२९ तमे वर्षे तस्य जीवनस्य समाप्तिः अभवत् तथापि तस्य कलानां प्रकाशः, यथा सः निर्मिताः काचजालकाः, अद्यापि दीर्घकालस्य नदीयां प्रकाशते ।
















【अन्तर्राष्ट्रीय कला दृश्य】

प्रभाववादी चित्रकारः रोबर्ट रीडस्य तैलचित्रकलायां आघाताः एतावन्तः सुन्दराः सन्ति!

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art