समाचारं

एप्पल् इन्टेलिजेन्स अत्र अस्ति! अक्टोबर् २८ दिनाङ्के ios १८.१ इत्यनेन सह प्रारम्भः भविष्यति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् ७ दिनाङ्के ज्ञापितं यत् मिंगजी गुर्मन् इत्यस्य नवीनतमवार्तानुसारं एप्पल् इन्टेलिजेन्स् फंक्शन् ios १८.१ इत्यनेन सह मिलित्वा २८ अक्टोबर् दिनाङ्के प्रारभ्यते।

अस्मिन् वर्षे ios 18 तथा iphone 16 श्रृङ्खलायाम् अपि एप्पल् इन्टेलिजेन्स् इति बृहत्तमं मुख्यविषयम् अस्ति यत् एतत् आधिकारिकतया बहुकालात् उपलभ्यते।


एतत् कथ्यते यत् एप्पल् इंटेलिजेन्स् कार्यं भाषायाः अर्थं गभीरं अवगन्तुं शक्नोति तथा च ईमेल, ज्ञापनं, सफारी ब्राउजर्, पृष्ठदस्तावेजं, कीनोट् प्रस्तुतिः, तृतीयपक्षीय-एप्स् च समर्थयति, येन उपयोक्तृ-अनुभवे महती उन्नतिः भवति

तदतिरिक्तं एप्पल् इन्टेलिजेन्स इत्यनेन सिरि इत्यस्य अपि महत्त्वपूर्णं उन्नयनं कृतम् अस्ति यदा एप्पल् इत्यनेन chatgpt इत्यस्य क्षमताः संयोजिताः सन्ति, अपितु अधिकानि बुद्धिमान् प्रतिक्रियाः अपि प्रदातुं शक्यन्ते, यत् पूर्वसंस्करणेषु कठिनम् आसीत्


ज्ञातव्यं यत् एप्पल् इन्टेलिजेन्स सम्प्रति केवलं अमेरिकी-आङ्ग्ल-संस्करणस्य समर्थनं करोति, एप्पल्-संस्थायाः योजना अस्ति यत् डिसेम्बर-मासे ऑस्ट्रेलिया, कनाडा, न्यूजीलैण्ड्, दक्षिण-आफ्रिका, यूनाइटेड् किङ्ग्डम्-देशेषु आङ्ग्लभाषायाः समर्थनं उद्घाटयितुं शक्नोति ।

चीनी, फ्रेंच, जापानी, स्पैनिश संस्करणं आगामिवर्षे आधिकारिकतया प्रक्षेपणं भविष्यति तदा एव iphone इत्यस्य चीनी संस्करणस्य एप्पल् इत्यस्य ai कार्याणां अनुभवस्य अवसरः भविष्यति।