समाचारं

एप्पल् ios 18.1, apple intelligence system च अक्टोबर् 28 दिनाङ्के विमोचयिष्यति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यस्य मते एप्पल् इत्यस्य योजना अस्ति यत् एप्पल् इत्यस्य योजना अस्ति यत् अक्टोबर् २८ दिनाङ्के ios १८.१ इत्येतत् प्रक्षेपणं करिष्यति तथा च बहुप्रतीक्षितानां एप्पल् इन्टेलिजेन्स् इत्यस्य प्रथमं बैच् प्रदास्यति। गुर्मन् स्वस्य पावर ऑन न्यूजलेटरस्य नवीनतमाङ्के लिखितवान् यत् अस्मिन् मासे विमोचनदिनाङ्कः प्रारम्भे अपेक्षितापेक्षया पश्चात् अस्ति यतोहि एप्पल् इत्यस्य सुचारुरूपेण रोलआउट् सुनिश्चित्य स्वस्य एआइ क्लाउड् सर्वरेभ्यः वर्धितयातायातस्य कार्यं कर्तुं अनुमतिं दातुं अतिरिक्तसमयस्य आवश्यकता वर्तते इति कथ्यते सिद्ध।


एतत् अपडेट् iphone 15 pro तथा iphone 16 उपयोक्तृभ्यः apple intelligence इत्यस्य प्रथमतरङ्गं आनयिष्यति। प्रारम्भिकविशेषतासु पाठस्य पुनर्लेखनस्य, सारांशस्य, प्रूफरीडिंगस्य च कृते वर्धितानि लेखनसाधनं, नूतनं siri उपयोक्तृ-अन्तरफलकं च अन्तर्भवति ।

उपयोक्तारः सन्देशाः, मेलः च समाविष्टाः एप्स् मध्ये सूचनासारांशान् अपि प्रतीक्षितुं शक्नुवन्ति, तथैव photos एप्लिकेशन् मध्ये एकं नूतनं cleanup tool यत् चित्राणि तत्त्वतः अवांछितसामग्रीम् अपसारयितुं जननात्मकं कृत्रिमबुद्धिः उपयुज्यते।

परन्तु अनन्तरं अपडेट्-मध्ये केचन अधिक-उन्नत-एप्पल्-इंटेलिजेन्स्-विशेषताः प्रसारिताः भविष्यन्ति । ios 18.2 इत्यस्य प्रारम्भः दिसम्बरमासे भविष्यति तथा च कस्टम् इमोजी-निर्माणार्थं chatgpt समर्थनं, image playground, genmoji च प्रवर्तयिष्यति ।

सिरी इत्यस्य व्यापकं उन्नयनं २०२५ तमस्य वर्षस्य आरम्भे अपि सम्पन्नं भविष्यति, यत् अधिकं सटीकं अनुप्रयोगनियन्त्रणं व्यक्तिगतप्रतिसादं च प्रदास्यति ।