समाचारं

xiaomi, oppo तथा vivo इत्येतयोः नूतनानां पुनरावर्तनीयानां मॉडल्-इत्यस्य बैटरी-जीवन-विनिर्देशाः उजागरिताः सन्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञापितं यत् अद्य ब्लोगर @experiencemore इत्यनेन xiaomi, oppo, vivo इत्येतयोः नूतनपुनरावृत्तीनां मानकसंस्करणानाम् बैटरीजीवनविनिर्देशाः उजागरिताः। स्क्रीनस्य व्यक्तिगतरूपेण अनुकूलनस्य अतिरिक्तं आपूर्तिशृङ्खलायां सिलिकॉन् बैटरीषु उन्नतिं कृत्वा त्रयः अपि कम्पनयः लघुशरीरस्य अधः अत्यन्तं बृहत् बैटरी स्तम्भयितुं समर्थाः सन्ति


  • vivo x200 मोबाईल फ़ोन: 6.6x इञ्च प्रदर्शन, 90w + 5800mah±

  • oppo x8 मोबाईल फोनं अन्वेष्टुम्: 6.5x इञ्च् डिस्प्ले, 80w+50w+5700mah±

  • xiaomi mi 15 मोबाईल फ़ोन: 6.3x इञ्च प्रदर्शन, 90w + 50w + 5400mah±

तदतिरिक्तं ब्लोगरः इदमपि प्रकटितवान् यत् oppo इत्यस्य 80w, oneplus इत्यस्य 100w, vivo/iqoo इत्यस्य 90w, xiaomi इत्यस्य 90w, तथा च निम्नलिखित सुपर लार्ज बैटरी,मूलतः इदं द्रुतं शुल्कम् अस्ति



सम्प्रति, २.mediatek dimensity 9400 प्रक्षेपणसम्मेलनस्य आधिकारिकरूपेण घोषणा अक्टोबर् 9 दिनाङ्के भवति, यदा तु qualcomm snapdragon summit 2024 अक्टोबर् 21 तः 23 पर्यन्तं निर्धारितम् अस्ति, यस्य अर्थः अस्ति यत् अस्मिन् मासे नूतनानि dimensity 9400 फ़ोन्स्, नूतनानि snapdragon 8 gen 4 फ़ोन् च प्रक्षेपणं भविष्यति। तस्मिन् समये आईटी हाउसः निरन्तरं प्रतिवेदनानां विषये ध्यानं ददाति, अनुवर्तनं च करिष्यति।