2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज
इजरायलसेना गाजातः इजरायल्-क्षेत्रे बहुविध-रॉकेट्-प्रहारं कृतम् इति उक्तवती, "कुद्स्-सेना" च आक्रमणं कृतवती इति अवदत्
षष्ठे स्थानीयसमये अपराह्णे इजरायल-रक्षासेनाभिः एकस्मिन् वक्तव्ये उक्तं यत् पूर्वं इजरायलस्य अश्केलोन्-नगरे उत्तर-गाजा-पट्टिकायाः समीपे समीपस्थेषु क्षेत्रेषु च वायु-रक्षा-सायरनः ध्वनितवान्, इजरायल-सेना च उत्तरे गाजापट्टे इजरायल्-देशं प्रति गच्छन् एकः रॉकेट् अवरुद्धः अभवत्, शेषः च मुक्तक्षेत्रेषु पतितः । मृतानां सूचनाः न प्रकाशिताः।
तदनन्तरं प्यालेस्टिनी इस्लामिकजिहादस्य (जिहाद) सशस्त्रगुटः "कुद्स् फोर्स्" इत्यनेन आक्रमणं कृतम् इति स्वीकृतम् ।
लेबनानदेशस्य हिजबुल-सङ्घः कथयति यत् उत्तर-इजरायल-देशे इजरायल-सैन्य-केन्द्रे वायु-आक्रमणानि अभवन्
६ तमे स्थानीयसमये अपराह्णे लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् पूर्वं हिजबुल-सदस्याः उत्तर-इजरायल-देशस्य हाइफा-नगरस्य दक्षिणदिशि इजरायल-सैन्य-अड्डे आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगं कृतवन्तः तदतिरिक्तं दक्षिणलेबनानस्य ब्लिडा-नगरस्य पूर्वदिशि स्थिते क्षेत्रे हिज्बुल-सदस्याः इजरायल-सैनिकानाम् उपरि आक्रमणं कृतवन्तः ।
एतावता इजरायल्-देशः प्रतिक्रियां न दत्तवान् ।
इजरायलसैन्येन उक्तं यत् लेबनानदेशे गतदिने स्थलकार्यक्रमेषु १५० तः अधिकेषु हिज्बुल-सङ्घस्य दुर्गेषु आक्रमणं कृतम्।
षष्ठे स्थानीयसमये इजरायल-रक्षासेनाभिः उक्तं यत् गतदिने दक्षिण-लेबनान-देशे भू-कार्यक्रमस्य समये इजरायल-रक्षा-सेनाभिः लेबनान-देशस्य १५० तः अधिकेषु हिजबुल-दुर्गेषु आक्रमणं कृतम्
इजरायल-रक्षा-सेनायाः कथनमस्ति यत् दक्षिण-लेबनान-ग्रामेषु शस्त्र-आगार-सुरङ्ग-शाफ्ट्-इत्यादीनां हिजबुल-अन्तर्निर्मित-संरचनानां अन्वेषणं कृत्वा तस्य ९८-३६-विभागस्य सैनिकाः अन्वेषणं कुर्वन्ति, नष्टं च कुर्वन्ति।
इजरायलसैनिकाः हमास-उग्रवादिनः उपरि वायुप्रहारं कृतवन्तः इति वदति
षष्ठे स्थानीयसमये इजरायलरक्षासेनाभिः उक्तं यत् अद्यैव उत्तरगाजापट्टे परित्यक्तविद्यालये कार्यं कुर्वन्तः केषाञ्चन हमास-उग्रवादिनः उपरि वायुप्रहाराः कृताः
इजरायलसैन्यस्य मते हमास-सङ्घः idf-इजरायल-विरुद्धेषु आक्रमणानां योजनां कर्तुं, आक्रमणं कर्तुं च विद्यालयस्य उपयोगं करोति ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य वार्षिकोत्सवः समीपं गच्छति, इजरायल-सैनिकाः च स्वस्य सजगतां वर्धितवन्तः इति वदति
७ अक्टोबर् दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भस्य प्रथमा वर्षाणि पूर्णानि सन्ति, परन्तु गाजा-पट्टिकायां अद्यापि शान्ति-प्रभातम् न दृष्टम् |. आईडीएफ-प्रवक्ता हगारी ५ दिनाङ्के अवदत् यत् इजरायलसेना ७ दिनाङ्के इजरायलसेनायाः "पृष्ठभागे" शत्रुणां आक्रमणं न कर्तुं स्वसैनिकबलं वर्धयितुं सज्जा अस्ति। इजरायलस्य सर्वाणि सैन्यव्यवस्थानि नियोजितानि इति हगारी अवदत्।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास) इजरायल्-विरुद्धं सैन्य-कार्यक्रमस्य नूतन-परिक्रमस्य घोषणां कृत्वा इजरायल्-देशे न्यूनातिन्यूनं ५,००० रॉकेट्-प्रहारः कृतः इजरायलस्य प्रधानमन्त्री नेतन्याहू तत्क्षणमेव इजरायल् "युद्धस्य अवस्था" प्रविष्टः इति घोषितवान् । प्यालेस्टाइन-इजरायल-देशयोः मध्ये नूतनः द्वन्द्वस्य दौरः उद्भवति । प्यालेस्टिनी-गाजा-पट्टिका-स्वास्थ्य-विभागेन प्रकाशितस्य नवीनतम-आँकडानां अनुसारं, द्वन्द्वस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु प्रायः ४२,००० प्यालेस्टिनी-जनाः मृताः