समाचारं

डीएनए-पुष्टिकरणेन तां प्राप्ता

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - ताइझोउ इवनिंग न्यूज, वेनलिंग जनसुरक्षा ब्यूरो

मूलशीर्षकं: "डीएनए-परिणामानां पुष्टिः, सा एव अस्ति!" ताइझोउ इत्यत्र ! 》 ९.

ज्ञातिजनानाम् मान्यतां परिवारस्य पुनर्मिलनं च प्रवर्धयितुं, अन्तिमेषु वर्षेषु वेनलिंग् नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यनेन "लिंग्" यू गो होम इति दलं स्थापितं, यत्र "पारम्परिक + प्रौद्योगिकी" साधनानि उपयुज्य "पुनर्मिलन" क्रियायाः प्रचारार्थं बहुविधमार्गेण भवति तथा प्रपत्राणि, "सर्वस्य गृहम्" इति दलस्य निर्माणं कृत्वा सहभागितायाः सार्वभौमिकसमर्थनस्य च सह यातायातविरोधी परिवार-अन्वेषणस्य च सशक्तं वातावरणम् अस्ति । राष्ट्रदिने वेन्लिंग्-नगरस्य जनसुरक्षाब्यूरो-संस्थायाः पुलिसैः ५० वर्षाणि यावत् व्याप्तस्य द्विपक्षीय-पुनर्मिलनस्य कथायाः सुविधा कृता ।

अक्टोबर्-मासस्य प्रथमे दिने अपराह्णे हेनान्-प्रान्तस्य शाङ्गक्यु-नगरस्य परिवारसाधिका सुश्री सनः पुलिस-अधिकारिभिः सह लुकियाओ-मण्डलस्य जिन्किङ्ग्-नगरं आगता सजीव स्वागतसमारोहस्य अनन्तरं सूर्यमहोदयायाः गृहे स्वागतं कृतम् ।


अस्य विलम्बितपुनर्मिलनस्य कृते सूर्यमहोदया, तस्याः पतिः, तेषां बालकाः च पूर्वं अपराह्णे प्रस्थिताः, आगन्तुं च सहस्रकिलोमीटर् अधिकं वाहनं कृतवन्तः । यद्यपि राष्ट्रदिने यातायातस्य महती आसीत् तथापि तेषां आगमनाय प्रायः द्विगुणं समयः अपि अभवत् तथापि आनन्देन सूर्यमहोदया प्रायः सर्वाम् रात्रौ उत्थाय निद्रां विस्मरति स्म सा "विचित्र" उत्साही बन्धुजनसमूहेन परितः आसीत् ये तस्याः कल्याणं पृष्टवन्तः ये बहवः ग्रामिणः ये पश्यन्तः आसन् ते अस्य मार्मिकदृश्यस्य कारणेन अश्रुपातं कुर्वन्ति स्म ।


सुश्री सूर्यस्य जन्म १९७१ तमे वर्षे अभवत् ।तस्याः मातापितरौ तलाकं प्राप्तवन्तौ यदा सा प्रायः त्रयः चत्वारि वा वर्षीयः आसीत् तस्याः कठिनजीवनस्य कारणेन दत्तकग्रहणाय स्थापिता, सा च पुरातनलिन्हाई-स्थानके विरक्तः अभवत् तस्मिन् समये तस्याः दत्तकपिता झेजियाङ्ग-नगरे कार्यं कुर्वन् आसीत्, व्यापारयात्रायां तां पालनार्थं पुनः स्वगृहनगरं हेनान्-नगरं नीतवान् दत्तकमातृपितृणां दयालुतायाः कृते कृतज्ञतां प्रकटयितुं २०२० तमे वर्षे मातापितृणां निधनं यावत् एव सूर्यमहोदया भर्तुः समर्थनेन स्वबन्धुजनानाम् अन्वेषणार्थं दीर्घयात्राम् आरब्धवती


२०२१ तमे वर्षे सा "बेबी कम होम" इति परिवार-अन्वेषण-स्वयंसेविकानां सम्पर्कं प्राप्तवती, तेषां साहाय्येन च वेनलिंग-नगरीय-जनसुरक्षायाः आपराधिक-विज्ञान-प्रौद्योगिकी-कार्यालयस्य "लिङ्ग्" यू गो-होम्-दलस्य कृते रक्तस्य नमूनानि प्रदत्तवती नवम्बरमासे ब्यूरो। अचिरेण पूर्वं २६ सेप्टेम्बर् दिनाङ्के अन्ततः सुश्री सन इत्यस्याः सफलस्य डीएनए-तुलनायाः सूचना प्राप्ता सा एतावता उत्साहितः आसीत् यत् सा मूर्च्छितः अभवत्, आस्पतेः अपि स्थापिता ।

वस्तुतः तेषां विरहस्य कतिपयवर्षेभ्यः अन्तः एव सूर्यमहोदयायाः जैविकमातुः परिवारः तस्याः स्थलं ज्ञातुं बहुधा प्रयतितवान्, परन्तु निष्फलः २०२१ तमस्य वर्षस्य अगस्तमासे सूर्यमहोदयायाः जैविकमाता पुलिसाय रक्तस्य नमूनाम् अयच्छत् सा स्वजीवने पुनः स्वस्य लघुपुत्रीं द्रष्टुं उत्सुका हृदये आशां न त्यक्तवती।


अद्य सूर्यमहोदयायाः जैविकपिता स्वर्गं गतः, तस्याः परिवारे चतुर्णां भ्रातृभ्रातृणां चतुर्थः अस्ति । एतत् द्विपक्षीयं पुनर्मिलनं न केवलं तस्याः हृदये विद्यमानं खेदं पूरयति स्म, अपितु सा यथार्थतया भाग्यशाली अस्ति, नष्टं पारिवारिकं प्रेम्णः पुनः प्राप्तवती इति अपि अनुभवति स्म


२०१६ तमे वर्षात् वेनलिंग् नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य आपराधिकविज्ञानप्रौद्योगिकीकार्यालयस्य पुलिसैः परिवारसाधकानां अन्वेषणं पुनः मिलनं च कर्तुं डीएनए, अङ्गुलिचिह्नानि, चित्रतुलना च उपयुज्यते अस्मिन् वर्षे "ling" your home इति दलस्य प्रयत्नेन ३५ परिवाराः पुनः मिलिताः, कुलम् २६८ परिवाराः स्वप्रियजनाः प्राप्तवन्तः ।


पुनर्मिलनस्थले दलस्य सदस्यैः अन्यस्य परिवारस्य साधकस्य सुश्री झोउ इत्यस्याः रक्तस्य नमूनानि संग्रहणस्य अपि सहायता कृता वेनलिंग् जनसुरक्षा सुश्री झोउ इत्यस्याः परिवारेण सह यथाशीघ्रं पुनः मिलितुं साहाय्यं कर्तुं कठिनं कार्यं करिष्यति।