2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज
इरान् ६ दिनाङ्के २१:०० वादनतः ७ दिनाङ्के ६:०० पर्यन्तं देशस्य सर्वत्र विमानस्थानकेषु विमानयानं रद्दं करोति
सीसीटीवी-वार्तानुसारं ६ तमे स्थानीयसमये इराणस्य नागरिकविमानसङ्गठनस्य प्रवक्ता अवदत् यत् परिचालनप्रतिबन्धानां कारणात् देशस्य विमानस्थानकेषु सर्वाणि विमानयानानि ६ दिनाङ्के २१:०० वादनतः ७ दिनाङ्के ६:०० वादनपर्यन्तं रद्दाः भविष्यन्ति। विमानपरिवर्तनानि टिकटवापसीविधयः च पृथक् सूचिताः भविष्यन्ति।
अस्मिन् मासे प्रथमे दिने इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा इरान्-इजरायल-योः मध्ये द्वन्द्वस्य वर्धनस्य सम्भावना वर्धमाना अस्ति
अक्टोबर्-मासस्य ४ दिनाङ्के अमेरिकीविदेशविभागस्य एकः अधिकारी अवदत् यत् इजरायल्-देशः अमेरिका-देशाय आश्वासनं न दत्तवान् यत् सः इरान्-देशस्य परमाणु-सुविधानां विरुद्धं प्रतिकार-प्रहारं न करिष्यति इति तदतिरिक्तं इजरायल्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) बृहत्-प्रमाणेन रॉकेट-आक्रमणस्य प्रथमवर्षस्य ७ अक्टोबर्-दिनाङ्के इजरायल्-देशः केषुचित् क्षेत्रेषु प्रतिकारात्मक-कार्याणि आरभुं शक्नोति इति अधिकारी अवदत्