समाचारं

किं केवलं एकेन दृष्ट्या पिङ्की-आइ संक्रामकम् अस्ति ?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिङ्केय, २.

किं केवलं पश्यन् संक्रामकम् ?

पर्यावरणस्य स्वच्छतायाः स्थितिः स्पष्टतया सुधारेण अधुना जनाः व्यक्तिगतस्वच्छतायां अधिकाधिकं ध्यानं ददति तथा च "गुलाबीनेत्रस्य" रोगिणां संख्या महतीं न्यूनीकृता अस्ति, परन्तु "गुलाबीनेत्रस्य" निवारणम् अद्यापि कर्तव्यम्। "गुलाबी नेत्रस्य" विषये जनानां मध्ये एकः लोकप्रियः उक्तिः अस्ति यत् केवलं पश्यन् "गुलाबी नेत्रं" ग्रहीतुं शक्यते इति ।वस्तुतः भवन्तः केवलं पश्यन् “गुलाबी नेत्रं” न गृह्णन्ति ।

एकम्‌

"गुलाबी नेत्रम्" इति किम् ?

"पिङ्की" इति तीव्ररक्तस्रावात्मकनेत्रशोथस्य सामान्यं नाम अस्ति यत् सामान्यतया नेत्रस्य लालिमा, कण्डूयमानः, स्रावस्य वर्धनं च इत्यादीनि लक्षणानि सन्ति , ९.ग्रीष्मकाले शरदऋतौ च बहुधा भवति, समग्रजनसंख्या च संक्रमितुं शक्नोति, शीघ्रं प्रसरति, तीव्रप्रारम्भः च भवति ।प्रायः एकस्मिन् नेत्रे आरभ्यते, शीघ्रमेव अन्यस्मिन् नेत्रे अपि प्रसरति, प्रायः ६०% रोगिणां द्वयोः नेत्रयोः क्रमेण एषः रोगः भवति । "पिङ्की" अधिकतया स्वयमेव सीमितः रोगः भवति, यस्य पाठ्यक्रमः १-३ सप्ताहस्य भवति, उत्तमः पूर्वानुमानः च भवति, यत्र नैमित्तिकं तंत्रिकाविज्ञानजटिलताः भवन्ति ।