समाचारं

रूस-युक्रेनयोः युद्धे द्विगुणं जीवनम् : रूसी भाडेसैनिकस्य दादीनस्य दुःखदः अन्तः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

धूमपूर्णे युक्रेन-युद्धक्षेत्रे एकदा द्वयोः देशयोः कष्टं जनयति स्म इति नाम - इल्दार इल्दुसोविच् दाडिन् अन्ततः रूसीसेनायाः बन्दुकस्य निशानेन स्वजीवनस्य समाप्तिम् अकरोत् अस्य ४२ वर्षीयस्य रूसीभाडेकर्तुः भाग्यस्य उतार-चढावः न केवलं युद्धस्य क्रूरतां प्रतिबिम्बयति, अपितु चरमवातावरणेषु मानवस्वभावस्य जटिलविकल्पान् अपि प्रकाशयति।

२०२२ तमे वर्षे यदा शान्तिस्य प्रदोषः अद्यापि क्षितिजे एव तिष्ठति इव आसीत् तदा इल्डर् दाडिन् स्वदेशात् पलायनं कृत्वा पोलैण्ड्देशं प्रति पलायनार्थं मार्गे प्रस्थितवान् अयं निर्णयः अज्ञातभाग्यभयात्, अथवा यथास्थित्या असन्तुष्ट्याः निराशायाः च कारणेन उत्पद्येत । परन्तु दैवः तं न मुक्तवान् इव, रूस-युक्रेन-सङ्घर्षस्य प्रकोपः तस्य जीवने एकः मोक्षबिन्दुः अभवत् ।

बारूदं विना अस्मिन् युद्धे दादिन् इत्यनेन अपि अधिकं आश्चर्यजनकं विकल्पं कृतम् - युक्रेन-सेनायाः सदस्यः भवितुम्, "रूसी-मुक्त-दलस्य" सदस्यः भवितुम्, ततः "साइबेरिया-बटालियन्"-इत्यत्र गत्वा रूसी-भाडेकान् अभवत् अस्मिन् क्षणे तस्य तादात्म्यं अत्यन्तं जटिलं सूक्ष्मं च अभवत् : सः शत्रुणां दृष्टौ देशद्रोही अपि च सहचरानाम् हृदये योद्धा अपि आसीत्

रूसीसेनायाः कृते दाडिन् निःसंदेहं "कर्क्कटरोगः" अस्ति यस्य निराकरणं करणीयम् । तस्य अस्तित्वं न केवलं रूसस्य राष्ट्रियसुरक्षायाः कृते त्रासः, अपितु सैनिकानाम् निष्ठायाः कृते अपि महत् आव्हानं वर्तते । अतः यदा रूसीसेना तस्य परिचयस्य पुष्टिं कृत्वा सफलतया मारितवती तदा एतत् निःसंदेहं आन्तरिकस्थिरतायाः शक्तिशाली निर्वाहः आसीत्

युक्रेनस्य विषये यद्यपि दादिन् इत्यस्य योजनेन तस्य युद्धप्रभावशीलता किञ्चित्पर्यन्तं वर्धिता तथापि गुप्तसंकटाः अपि स्थापिताः । यथा जनाः वदन्ति, यः स्वदेशद्रोहं कर्तुं शक्नोति सः कथं भविष्ये एकस्मिन् दिने युक्रेनदेशस्य विश्वासघातं न करिष्यति इति गारण्टीं दातुं शक्नोति? एषा अविश्वासभावना युक्रेन-सेनायाः दाडिन्-आदीनां रूसी-भाडेकर्तृणां स्थितिं सर्वदा अटपटे करोति ।