2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
४३ वर्षीयः जर्मन-टॉप् मुलरः प्रशिक्षितः फ्रैंकफर्ट-दलः बुण्डेस्लिगा-क्रीडायाः षष्ठ-परिक्रमस्य आरम्भात् पूर्वं तृतीयस्थानं प्राप्तवान् .३ क्रीडायाः पूर्वं २ बायर्न।
क्रीडायाः पूर्वं फ्रैंकफर्ट्-क्लबः सर्वेषु स्पर्धासु क्रमशः २ क्रीडासु विजयं प्राप्तवान् आसीत्, सर्वेषु स्पर्धासु क्रमशः ६ क्रीडासु अपराजितः अभवत्, यदा तु बायर्न्-क्लबः सर्वेषु स्पर्धासु क्रमशः २ क्रीडासु विजयहीनः आसीत् (१ सममूल्यता, १ हानिः च) बायर्न-क्लबस्य अपेक्षया उत्तम-आकारे । द्वयोः पक्षयोः गतपञ्चसमागमेषु बायर्न-क्लबस्य उपरिभागः अस्ति यतोहि बायर्न-क्लबस्य ३ विजयाः, १ सममूल्यताः, १ हानिः च इति अभिलेखः अस्ति अतः क्रीडायाः पूर्वं ८०% अधिकाः प्रशंसकाः बायर्न-क्लबस्य पराजयस्य विषये विश्वासेन परिपूर्णाः आसन् अतिथिरूपेण फ्रैंकफर्ट्।
प्रथमार्धस्य १५ तमे मिनिट् मध्ये मुलरः अद्भुतं पासं प्रेषितवान्, ततः किम मिन्-जे पेनाल्टी-क्षेत्रस्य दक्षिणतः शॉट् धक्कायन् बायर्न्-क्लबस्य अग्रतां प्राप्तुं सफलः अभवत्
सप्तनिमेषेभ्यः अनन्तरं पेनाल्टीक्षेत्रस्य दक्षिणतः मालमोचेः निम्नशॉट् कृत्वा फ्रैंकफर्ट्-क्लबस्य समीकरणे साहाय्यं कृतवान् ।
त्रयोदशनिमेषेभ्यः अनन्तरं मालमोचे अद्भुतं पासं कृतवान्, एकिटिक् पेनाल्टीक्षेत्रस्य दक्षिणतः निम्नशॉट् कृत्वा सफलः भूत्वा फ्रैंकफर्ट्-क्लबस्य अग्रतां प्राप्तुं साहाय्यं कृतवान्
त्रयः निमेषाः अनन्तरं उपमेकानो गोलस्य पुरतः पूरकं शॉट् कृत्वा बायर्न्-क्लबस्य समीकरणे साहाय्यं कृतवान् ।
द्वितीयपर्यन्तं ८ तमे मिनिट् मध्ये केन् अद्भुतं पासं कृतवान्, ततः ओलिस् पेनाल्टीक्षेत्रस्य केन्द्रात् निम्नशॉट् कृत्वा सफलः भूत्वा बायर्न्-क्लबस्य पुनः अग्रतां प्राप्तुं साहाय्यं कृतवान्
९५ तमे मिनिट् मध्ये मालमोचेः एकेन गोलेन गोलं कृत्वा फ्रैंकफर्ट्-क्लबस्य सममूल्यतां प्राप्तुं साहाय्यं कृतवान् ।
अन्ते फ्रैंकफर्ट्-क्लबः बायर्न्-क्लबेन सह बद्धः अभवत्, यत् ५ वारं यावत् अपराजितः आसीत्, बायर्न्-क्लबः तु २ वारं यावत् अपराजितः अभवत् । क्रीडायाः अनन्तरं फ्रैंक्फर्ट्-नगरं १३ अंकैः तृतीयस्थानं प्राप्तवान्, द्वितीयस्थाने स्थितस्य लाइप्जिग्-नगरात् केवलं १ अंकं पृष्ठतः आसीत् । बायर्न-क्लबः लाइप्जिग्-नगरं त्यक्त्वा प्रथमस्थानं प्राप्तवान् । फ्रैंकफर्ट्-नगरं शीर्षद्वयस्य समीपं गच्छति इति वक्तुं शक्यते ।