2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वस्मिन् एनबीए प्रीसीजनक्रीडायां गोल्डन् स्टेट् वॉरियर्स् लिण्डी वाटर्स् तृतीयस्य बजर-बीटर् इत्यस्य उपरि अवलम्ब्य लॉस एन्जल्स क्लिपर्स् इति क्रीडासमूहं ९१-९० इति स्कोरेन संकीर्णतया पराजितवान्, प्रीसीजनस्य प्रथमं विजयं प्राप्तवान्
अस्मिन् क्रीडने क्लिपर्स्-क्लबस्य नूतनस्य बैककोर्ट्-क्रीडकस्य क्रिस् डन्-इत्यस्य प्रदर्शनं स्पष्टतया असन्तोषजनकम् आसीत् । डनः १८ निमेषाः २२ सेकेण्ड् च क्रीडितः सः त्रिबिन्दुरेखायाः परतः १ शॉट् मध्ये ० च कृतवान् सः केवलं ३ रिबाउण्ड्स् अपि च १ स्टील् कृतवान् तथा ३ फौल्स् प्लस् अथवा माइनस् मूल्यम् अपि -५ इत्येव न्यूनम् अस्ति। डन् वस्तुतः बहु क्रीडासमयं क्रीडति स्म, परन्तु सः वास्तवतः अपराधस्य रक्षायाः च द्वयोः अन्तयोः पर्याप्तं स्पर्धां न दर्शितवान् तस्य आक्रामक अन्ते स्कोरिंगक्षमता नासीत्, संगठने, सम्बन्धे च तस्य क्षमतायाः पूर्णतया उपयोगः नासीत् बहु त्रुटयः। रक्षात्मकः योद्धा इति नाम्ना रक्षात्मके अन्ते डन् इत्यस्य प्रदर्शनम् अपि अतीव औसतम् आसीत् सः अपि बहूनां दोषान् अकरोत् । यदा डन् न्यायालये भवति तदा दलस्य स्थितिः आदर्शा नास्ति, यत् तस्य प्लस्-माइनस् मूल्ये अपि प्रतिबिम्बितुं शक्यते । समग्रतया डन् स्वस्य यथायोग्यं बलं न दर्शितवान्, तस्य प्रदर्शनं च सर्वेषां अपेक्षायाः दूरम् आसीत् ।