2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीलीग एकस्य नवीनतमः क्रमाङ्कः युन्नान युकुन् लीगस्य ४ दौरं पूर्वं अतिक्रान्तवान्, डालियान् यिंगबो गुआङ्गझौ एवरग्राण्डे ३ अंकैः अग्रणीः अस्ति
२०२४ तमे वर्षे चीनीयलीग-वन-क्रीडायाः २६ तमे दौरस्य अष्टौ अपि क्रीडाः समाप्ताः, क्रमेण च बहु परिवर्तनं जातम् ।
चीनी लीग् वन इत्यस्मिन् शीर्षस्थानीयः टाइकून् युकुन् इत्यनेन स्वगृहे शङ्घाई जियाडिंग् हुइलोङ्ग् इत्यस्य २-० इति स्कोरेन पराजित्य क्रमशः ३ विजयाः प्राप्ताः, ६० अंकाः च प्राप्ताः, येन गुआंगझौ-दलः १५ अंकैः, ४ अंकैः तृतीयस्थानं प्राप्तवान् स्पर्धायाः पुरतः अंकाः प्राप्ताः । अस्य ऋतुस्य आरम्भात् पूर्वं प्रसिद्धकारणात् युन्नान् युकुन् प्रवेशं उत्तीर्णं कर्तुं असफलः अभवत्, परन्तु ततः चीनीयपदकक्रीडासङ्घेन सह निवसन् प्रवेशं सफलतया सम्पन्नवान्, लीगं अतिक्रमितुं लक्ष्यं च सहजतया सम्पन्नवान्
पूर्वस्य डालियान् यिफाङ्गस्य पुण्यविदेशीयसहायकः मु ज़ीकुई एकं गोलं न कृतवान्, केवलं एकं सहायतां प्रेषितवान्, परन्तु सः अद्यापि चीनीयलीग-वन-स्थाने २२ गोलानि कृत्वा अग्रणी अस्ति
फुटबॉल-नगरस्य नूतन-दलस्य डालियान् यिंगबो-इत्यस्य क्षेत्रे विनाशकारी-पराजयः अभवत्, नव-प्रमोटित-दलानां मध्ये एकस्मिन् मेलने ते गत-सीजनस्य चीनीय-लीग-द्वितीय-विजेतृत्वेन चोङ्गकिङ्ग्-टोङ्ग्लियाङ्ग्-लोङ्ग-इत्यस्मै ०-३ इति स्कोरेन पराजिताः तथापि ते ४८-अङ्कैः द्वितीयस्थानं प्राप्तवन्तः । गुआङ्गझौ-दलस्य अग्रे अन्तरं ४ अंकात् ३ अंकं यावत् संकुचितं जातम् ।
वर्षाणां यावत् धनस्य धोखाधड़ीयाः कारणेन पतनस्य सामनां कुर्वन् अस्ति ग्वाङ्ग्झौ-दलः गुआङ्ग्क्सी पिङ्गुओ हरलाङ्ग् इत्यनेन सह गृहे १-१ इति स्कोरेन बराबरीम् अकरोत्, अष्टौ अपराजितौ च चोङ्गिंग् टोङ्ग्लिआङ्ग्लोङ्ग् इत्यस्मै अपि पराजितवान् ४५ अंकाः, तृतीयस्थानं च निरन्तरं प्राप्तवान् । चोङ्गकिङ्ग् टोङ्ग्लियाङ्ग्लॉन्ग् द्वौ क्रमशः क्रीडासु विजयं प्राप्य लघुबिन्दुहानिकारणात् चतुर्थे स्थाने पतितः, अद्यापि ओवरटेकिंग् इत्यस्य आशां धारयति