2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा चीनस्य नौसैनिकशक्तिः वर्धते तथा तथा चीनस्य प्रथमस्य एकलक्षटनभारयुक्तस्य विमानवाहकस्य विषये अफवाः, अनुमानाः च वर्धन्ते अपि च, चीनेन पूर्वमेव त्रीणि आन्तरिकरूपेण निर्मिताः विमानवाहकाः निर्मिताः सन्ति, अतः तदनन्तरं संशोधनं विकासं च निश्चितम् अस्ति अस्मिन् क्षेत्रे उपयुज्यते, तस्य अर्थः अस्ति यत् अद्य वयं अस्य पौराणिकस्य सुपर युद्धपोतस्य गहनविश्लेषणं करिष्यामः तथा च तस्य विद्युत्चुम्बकीयनिर्गमनप्रणाली, लिफ्टविन्यासः, सम्भाव्यं रिएक्टरप्रौद्योगिकी च प्रकाशयिष्यामः।
यावत्कालं यावत् एकलक्षटनभारयुक्तं परमाणुशक्तियुक्तं विमानवाहकं निर्मितं भवति तावत्कालं यावत् एतत् नूतनयुगे समुद्रस्य आधिपत्यं भविष्यति चीनस्य नौसेनायाः समुद्रगामियुद्धक्षमता। एतत् टनभारं न केवलं चीनीयविमानवाहकपोतस्य मात्रायाः भारक्षमतायाश्च दृष्ट्या अमेरिकादेशस्य नवीनतमानां फोर्ड-वर्गस्य विमानवाहकानां तुलनीयतां करोति, अपितु चीनीय-नौसेनायाः विमानवाहक-पोतनिर्माणक्षेत्रे उत्तम-कौशलं, दृढं च बलं च चिह्नयति सामरिकं महत्त्वं स्वयमेव स्पष्टं भवति तथा च विमानवाहकपोतनिर्माणक्षेत्रे चीनीयनौसेनायाः कृते महत् समर्थनं प्रदास्यति वैश्विकस्तरस्य कार्याणि अधिकं ठोसप्रतिश्रुतिं प्रदास्यन्ति।
परमाणुशक्तियुक्तस्य विमानवाहकस्य लाभः अस्य वर्तमानस्य निरपेक्षशक्तिः अस्ति समुद्रे कतिपयान् मासान् वा अधिककालं यावत् कार्यं कर्तुं this is greatly enhanced long-distance navigation capaability. यदि वास्तवमेव विमानवाहकेषु शक्तिवर्धनरूपेण तस्य उपयोगः कर्तुं शक्यते तर्हि समुद्रसञ्चालनस्य विषये अधिकं चिन्तायाः आवश्यकता नास्ति, विदेशहितस्य रक्षणाय समुद्रमार्गस्य सुरक्षां च निर्वाहयितुम् एतत् विशेषता महत् महत्त्वपूर्णम् अस्ति