विदेशीयमाध्यमाः नाटो-सङ्घस्य बृहत्-प्रमाणेन सैन्य-विस्तार-योजनां उजागरयन्ति
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन ६ अक्टोबर् दिनाङ्के वृत्तान्तः जर्मनी-माध्यमानां समाचारानाम् उद्धृत्य रूस-टुडे-टीवी-जालस्थले ६ अक्टोबर्-दिनाङ्के उक्तं यत्, नाटो-संस्थायाः योजना अस्ति यत् ४९ युद्ध-ब्रिगेड्-सङ्घटनं योजयितुं, येन एतादृशानां सैनिकानाम् कुलसंख्या १३१ यावत् भविष्यति भूवायुरक्षा-एककानां संख्यां २९३ तः १४६७ यावत् वर्धयितुं अपि योजना अस्ति । तदतिरिक्तं हेलिकॉप्टरनिर्माणानां संख्या ९० तः १०४ यावत् वर्धते ।
प्रतिवेदनानुसारं जर्मनीदेशस्य "ले मोण्डे" इति पत्रिकायाः अप्रकाशितानां नाटो-दस्तावेजानां उद्धृत्य उक्तं यत्, संस्था ४९ युद्धब्रिगेड्-सङ्घटनं योजयितुं योजनां करोति, येषु प्रत्येकस्मिन् प्रायः ५,००० सैनिकाः सन्ति नूतनानां युद्धदलानां स्थापनायाः कारणात् नाटो-युद्धदलानां संख्या ६ तः १५ यावत्, विभागस्य मुख्यालयस्य संख्या २४ तः ३८ यावत् च वर्धते
सैन्यविस्तारलक्ष्यं प्राप्तुं अतिरिक्तवित्तपोषणस्य आवश्यकता भवति । जनसंख्यायाः आर्थिकबलस्य च आधारेण देशेषु भारः विभक्तः भविष्यति । पूर्वानुमानानाम् अनुसारं एतत् लक्ष्यं प्राप्तुं नाटो-देशेषु रक्षाविनियोगं निरन्तरं वर्धयितुं आवश्यकता वर्तते, यत् सम्प्रति सकलराष्ट्रीयउत्पादस्य २% भागं भवति
"ले मोण्डे" इत्यनेन स्मरणं कृतं यत् २०२२ तमस्य वर्षस्य नूतनरणनीत्या रूसदेशः प्रमुखसुरक्षाधमकीरूपेण सूचीकृतः ततः परं नाटो सैन्यविस्तारस्य मार्गं प्रारब्धवान् । नूतनः महासचिवः मार्क रुट्टे एतां नीतिं निरन्तरं करिष्यति। उद्घाटनपत्रकारसम्मेलने सः नाटोसैनिकानाम् संख्यां उपकरणं च वर्धयितुं तस्य प्राथमिकतासु अन्यतमं भविष्यति इति बोधितवान् । रुट्टे इत्यनेन उक्तं यत् रूसविरुद्धे युद्धे युक्रेनदेशस्य समर्थनं तस्य द्वितीया प्राथमिकता अस्ति। कीव-नगरं प्रति सहायता नाटो-संस्थायाः सुरक्षानिवेशः इति सः मन्यते ।
प्रतिवेदने रूसीसैन्यविशेषज्ञस्य इवान कोनोवालोवस्य उद्धृत्य उक्तं यत् "नवस्य नाटो-महासचिवस्य टिप्पण्याः अतीव आक्षेपार्हाः सन्ति। तस्य पूर्ववर्ती स्टोल्टेन्बर्ग् इत्यनेन अपि नाटो-सैनिकाः रूस-दिशि एकाग्रीकरणाय सर्वप्रयत्नाः कृताः। स्पष्टतया, एषः वाशिङ्गटनतः आदेशः अस्ति, परन्तु यूरोपे अपि प्रबलाः रूसविरोधिबलाः सन्ति ये नाटो-सङ्घटनं अधिकाधिकं आक्रामकं गठबन्धनं कर्तुं प्रयतन्ते।" (हे यिंगजुन् इत्यनेन संकलितम्)