चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति आयोजयितुं हाङ्गकाङ्ग-गैरिसन-सङ्घटनेन "एकादश" बैरेक-उद्घाटन-कार्यक्रमः आयोजितः
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, हाङ्गकाङ्ग, अक्टोबर् ५ दिनाङ्कः हाङ्गकाङ्गनगरस्य चीनीजनमुक्तिसेनायाः सैन्यदलेन ५ दिनाङ्के "राष्ट्रीयदिवसस्य" बैरेक उद्घाटनकार्यक्रमः आयोजितः to join the garrisoned officers and soldiers चीन जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि।
प्रातः प्रायः १० वादने स्टोनकटर्स् द्वीपसैन्यशिबिरेण भव्यं ध्वजरोहणं कृतम्, यत्र पञ्चतारकीयः रक्तध्वजः मन्दं मन्दं उत्थितः वायुना च फडफडति स्म तदनन्तरं सैन्यसमूहस्य निर्माणं, अग्निबाणसम्मानरक्षकं, हत्यायाः अभ्यासः इत्यादयः विषयाः क्रमेण कृताः आसन् सैन्यकौशलं, ऊर्जस्वी सैन्यप्रतिबिम्बं च गैरिसन-अधिकारिणां सैनिकानां च उष्णतालीवादनं प्राप्तवती
हाङ्गकाङ्गस्य सेनायाः प्रदर्शनकेन्द्रं जनानां भीडं भवति "पूर्वस्य स्वप्नः - चीनीयस्वप्नः·सशक्तसेनायाः स्वप्नः·हाङ्गकाङ्गस्य रक्षकाः" इति विषयगतप्रदर्शनी ध्वनिप्रकाशचित्रद्वारा हाङ्गकाङ्गनागरिकाणां कृते कथां कथयति। विषयगतमूर्तयः, सांस्कृतिकावशेषप्रदर्शनं, डिजिटलप्रौद्योगिकी इत्यादीनि रूपाणि चीनस्य साम्यवादीपक्षस्य कथा, चीनस्य कथा, जनसेनायाः कथा च। "एते सांस्कृतिकावशेषाः, छायाचित्राणि च मातृभूमिनिर्माणस्य विकासस्य च गौरवपूर्णपदचिह्नानि दर्शयन्ति। राष्ट्रियदिवसस्य समये भ्रमणस्य विशेषं महत्त्वं वर्तते असंख्यशहीदानां रक्तेन प्राणेन च क्रीताः , अस्माभिः तत् पोषयितव्यम्।”
स्टोनकटर्स् बैरेक्स् इत्यस्य सभागारस्य मध्ये सैन्यदलस्य अधिकारिणः सैनिकाः च "मम मातृभूमिः अहं च" इति विषयगतं नाट्यप्रदर्शनं कृतवन्तः । स्टोनकटर्स् द्वीपे, शेककाङ्ग् तथा सैन् वाई सैन्यशिबिरेषु शस्त्राणि उपकरणप्रदर्शनानि च मुख्यतया निःशुल्कभ्रमणस्य, अन्तरक्रियाशीलकार्यक्रमस्य, प्रश्नोत्तरस्य च व्याख्यानस्य रूपेण कृताः आसन् check in, अतीव सजीवं वातावरणं निर्मितवान्।
शिगाङ्ग सैन्यशिबिरेण आयोजितेन हेलिकॉप्टरविमानप्रदर्शनेन प्रेक्षकाः तत् "अति रोमाञ्चकं" इति वदन्ति स्म । गैरिसन-विमानचालकाः हेलिकॉप्टरस्य चालनं कृतवन्तः, सर्पसदृशाः युक्तयः, भ्रमणं, उड्डयनं च, कूर्दनं, विपर्ययः च इत्यादीनि उड्डयन-युक्तीः सम्पन्नवन्तः, एतेन न केवलं घरेलु-हेलिकॉप्टर-विमानचालकानाम् उत्तम-उड्डयन-प्रदर्शनं प्रदर्शितम्, अपितु सैन्य-विमानचालकानाम् उत्तम-रणनीतिक-गुणाः अपि प्रतिबिम्बिताः
सैन्यसैन्यस्य उद्घाटने भागं गृहीतवन्तः हाङ्गकाङ्ग-नागरिकाः अवदन् यत् एतेन आयोजनेन ते राष्ट्ररक्षायाः सैन्यनिर्माणस्य च विकास-उपार्जनानां प्रशंसा कर्तुं शक्नुवन्ति, तथा च सैन्य-अधिकारिणः सैनिकाः च स्वस्य मिशनं निष्ठया पूर्णं कर्तुं उग्र-अभ्यासं निकटतया अनुभवितुं शक्नुवन्ति | हाङ्गकाङ्गस्य रक्षणार्थं सैन्यदलस्य उपरि महत् विश्वासं कुर्वन्ति तथा च मातृभूमिस्य हाङ्गकाङ्गस्य च भविष्यस्य विषये आत्मविश्वासं कुर्वन्ति।