प्रायः २०० चीनदेशीयाः विदेशीयाः च क्रीडकाः झिन्जियाङ्ग-नगरे “मुक्केबाजी-क्रीडायाः मित्रतां कुर्वन्ति”
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, उरुमकी, ६ अक्टोबर् (हु जियाचेन्) यदा रेफरीना तस्य बाहुः उत्थापितः तदा कजाखदेशस्य मुक्केबाजः ओटान् येल्सेन् इत्यनेन क्रीडां जित्वा सः मंगोलियादेशस्य क्रीडकानां आलिंगनं कृत्वा श्रद्धांजलिम् अयच्छत्। "कार्यक्रमस्य व्यावसायिकता, प्रेक्षकाणां उत्साहः च मम विश्वासं ददाति यत् अहं चॅम्पियनशिपं प्राप्तुं शक्नोमि।"
षष्ठे दिनाङ्के "क्रीडालॉटरीकपः" चीन-झिन्जियाङ्ग-अन्तर्राष्ट्रीय-मुक्केबाजी-आमन्त्रण-प्रतियोगिता सिन्जियाङ्ग-होर्गोस्-नगरस्य व्यायामशालायां, झिन्जियाङ्ग-प्राचीनपारिस्थितिकी-उद्याने च आरब्धा
चीन, कजाकिस्तान, उज्बेकिस्तान, ताजिकिस्तान, किर्गिस्तान, थाईलैण्ड्, मङ्गोलिया इत्यादीनां देशानाम् क्षेत्राणां च १२ दलानाम् प्रायः २०० क्रीडकाः कौशलं ज्ञातुं मुक्केबाजी-क्रीडायाः मित्रतां च कर्तुं चतुर्दिवसीयस्पर्धायां प्रतिस्पर्धां करिष्यन्ति।
अक्टोबर्-मासस्य ६ दिनाङ्के सिन्जियाङ्ग-नगरस्य उरुम्की-नगरे चीनदेशस्य विदेशीयानां च मुक्केबाजानां स्पर्धा अभवत् । फोटो झाओ काई द्वारा
अन्तर्राष्ट्रीयमुक्केबाजीसङ्घस्य वर्तमानप्रतियोगितानियमानुसारं एषा आमन्त्रणप्रतियोगिता भविष्यति। प्रतियोगिता प्रौढसमूहेषु युवासमूहेषु च विभक्ता अस्ति, प्रत्येकं १३ प्रतियोगितास्तराः सन्ति । स्पर्धा प्रत्येकस्य स्तरस्य अन्तिमक्रमाङ्कनं निर्धारयितुं एकनिर्गमनप्रणालीं स्वीकुर्वति ।
"क्षेत्रे क्रीडकाः विजयं प्राप्तुं प्रयतन्ते; यदा ते रङ्गतः अवतरन्ति तदा ते मित्राणि भवन्ति, एकत्र भोजनं कुर्वन्ति, संवादं च कुर्वन्ति। एतेन उज्बेकिस्तानस्य मुक्केबाजी-रेफरी रुस्लान्ब् पनयेवः उरुम्की-नगरे अवदत्।
इदं आमन्त्रणप्रतियोगिता २०२४ तमे वर्षे "बेल्ट् एण्ड् रोड्" अन्तर्राष्ट्रीययुवामुक्केबाजीविनिमयसम्मेलनस्य सामग्रीषु अन्यतमम् अस्ति अस्य आयोजनं चीनराज्यस्य क्रीडासामान्यप्रशासनस्य भारोत्तोलनकुश्तीजूडोक्रीडाप्रबन्धनकेन्द्रस्य, चीनराज्यस्य क्रीडासामान्यप्रशासनस्य मुक्केबाजीताइक्वाण्डोक्रीडाप्रबन्धनकेन्द्रस्य च अस्ति चीनी मुक्केबाजीसङ्घः ।
सूचना अस्ति यत् २०२४ तमे वर्षे "बेल्ट् एण्ड् रोड्" अन्तर्राष्ट्रीययुवामुक्केबाजीविनिमयसम्मेलनं अस्य मासस्य १० दिनाङ्कपर्यन्तं स्थास्यति एतेषु क्रियाकलापेषु अन्तर्राष्ट्रीययुवामुक्केबाजीप्रशिक्षणशिबिराणि, प्रशिक्षकाः रेफरीप्रशिक्षणपाठ्यक्रमाः, प्रशिक्षकविनिमयव्याख्यानानि, प्रौद्योगिकीप्रशिक्षणसाधनप्रदर्शनानि च सन्ति
आयोजकस्य मते अयं कार्यक्रमः विभिन्नदेशेभ्यः मुक्केबाजानां कृते उत्तमं प्रतिस्पर्धात्मकं मञ्चं प्रदाति, तथैव विभिन्नदेशेभ्यः मुक्केबाजीसंस्कृतीनां आदानप्रदानं, एकीकरणं च प्रवर्धयति। (उपरि)