2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के बीजिंग-समये पेसर्स्-क्लबस्य प्रशिक्षकः कार्लिस्ले मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारं स्वीकृतवान्, यस्मिन् काले सः नेम्भार्ड्-महोदयस्य प्रगतेः विषये कथितवान् ।
“सः अतीव सुसंगतः आसीत्, प्रशिक्षणशिबिरस्य प्रथमत्रिदिनानि अपि” इति कार्लिस्ले नेम्भारड् इत्यस्य प्रशिक्षणशिबिरस्य आरम्भस्य विषये अवदत् । "सः कस्यापि पदस्य रक्षणं कर्तुं शक्नोति... बहुमुखी प्रतिभा अद्यतनस्य क्रीडायाः महत्त्वपूर्णः भागः अस्ति, तस्य सदृशाः क्रीडकाः च अतीव मूल्यवान् सन्ति। तस्य तृतीयचतुर्थयोः ऋतुषु तस्य क्रीडायाः, राष्ट्रियदलस्य च अनुभवः अस्ति। अस्य विषये अवाच्यः आत्मविश्वासः अस्ति तान्, अहं अवगच्छामि, परन्तु प्रामाणिकतया, सः सर्वदा सुन्दरः आत्मविश्वासयुक्तः वयस्कः आसीत्।
पूर्वसूचनानुसारं पेसर्स्, नेम्भारड् च ऑफसीजन-काले ५९ मिलियन-डॉलर्-मूल्यकं त्रिवर्षीयं अनुबन्धविस्तारं प्राप्तवन्तौ ।
गतसीजनस्य नियमितसीजनस्य नेम्भारड् पेसर्स्-क्लबस्य पक्षतः ६८ क्रीडाः क्रीडितः, प्रतिक्रीडायां ९.२ अंकाः, २.१ रिबाउण्ड्, ४.१ असिस्ट् च सरासरीकृतवान् ।
स्रोतः : एनबीए आधिकारिकजालस्थलम्