समाचारं

रॉकेट्स् पुनः इजरायल्-देशं प्रहारं कृतवन्तः! अनुभविनो चीनदेशीयाः जनाः : कार्यं आरब्धस्य अनन्तरमेव कार्यं स्थगितम्, केचन जनाः पूर्वमेव गृहं प्रत्यागतवन्तः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कियान्जियांग शाम समाचार
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये ६ अक्टोबर् दिनाङ्के प्रातःकाले उत्तरे इजरायलस्य शेमोना-नगरे तथा समीपस्थेषु अनेकेषु समुदायेषु वायुरक्षासायरन-ध्वनिः अभवत् इजरायल रक्षासेना घोषितवती यत्,इजरायलसेना लेबनानदेशस्य दिशि इजरायलस्य वायुक्षेत्रे प्रविशन्तः प्रायः ३० रॉकेट्-आकारं ज्ञातवती, येषु केचन अवरुद्धाः, केचन पतिताः च ।
अतः पूर्वं अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये इजरायल-रक्षासेनाभिः इरान्-देशात् इजरायल्-देशं प्रति क्षेपणानि प्रक्षेपितानि इति वक्तव्यं प्रकाशितम् । इरान्-देशेन इजरायल्-देशे प्रायः २०० क्षेपणानि प्रक्षेपितानि सन्ति ।
इजरायल-इरान्-देशयोः प्रत्यक्ष-सङ्घर्षस्य मध्यं स्थानीय-चीनी-देशस्य जीवनं कथं वर्तते ? इजरायल् इरान् विरुद्धं प्रतिकारात्मकं कार्यं करिष्यति वा? इजरायलदेशे कार्यं कुर्वतां चीनदेशीयैः सह अन्तर्राष्ट्रीयविषयेषु विशेषज्ञैः सह चओ न्यूजस्य संवाददातारः सम्बद्धाः।
“कार्यं कृत्वा केवलं १ घण्टां यावत् कार्यं त्यजतु इति मया उक्तम्”
६ अक्टोबर् दिनाङ्के प्रातःकाले स्थानीयसमये ली जिन् (छद्मनाम) केवलं प्रक्षाल्य निर्माणस्थले कार्यं कर्तुं गतः ।
"कतिपयदिनानि पूर्वं इजरायलस्य नववर्षम् आसीत्, मम कतिपयदिनानि अवकाशः आसीत्। अद्य मम कार्ये द्वितीयः दिवसः अस्ति, परन्तु एकघण्टायाः किञ्चित् अधिकं कार्यं कृत्वा मम प्रमुखः मां किमर्थमिति न व्याख्याय पुनः गन्तुं पृष्टवान्।ली जिन् पत्रकारैः उक्तवान् यत् तस्य विश्लेषणस्य अनुसारं भविष्ये अन्यत् युद्धं भवितुम् अर्हति इति।
ली जिन् हेनान्-नगरस्य अस्ति, सः इजरायल्-देशस्य तेल अवीव-नगरे स्वस्य घरेलु-कर्मचारिभिः सह अर्धवर्षात् अधिकं कार्यं कुर्वन् अस्ति सः केवलं कतिपयानि सरल-शब्दानि आङ्ग्लभाषायां वक्तुं शक्नोति, संवादं कर्तुं च अधिकतया इशाराणां उपरि अवलम्बते
चित्रस्रोतः : साक्षात्कारिणा प्रदत्तं चित्रम्
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं ली जिन् दूरतः आकाशे क्षेपणानां बहूनि लेशान् दृष्टवान्, भूमौ कर्णमूर्धकविस्फोटाः च निरन्तरं निर्गच्छन्ति स्म"तस्मिन् दिने अहं तत्त्वतः भीतः आसम्। मया पूर्वं कदापि एतादृशं किमपि न दृष्टम्। अहं सर्वाम् रात्रौ निद्रां कर्तुं न शक्तवान्।"ली जिन् पत्रकारैः उक्तवान् यत् तस्याः रात्रौ बहवः जनाः भूमिगतवायुप्रहारस्य आश्रयेषु निगूढाः आसन्, जनाः च आतङ्किताः अभवन् ।
इजरायलस्य तेल अवीवनगरे वर्षद्वयाधिकं कार्यं कुर्वन् क्यू याङ्गः प्रथमवारं व्यक्तिगतरूपेण युद्धस्य अनुभवं कृतवान् विगतदिनेषु सः तत्रत्यानां वर्तमानस्थितिं अद्यतनीकर्तुं सामाजिकमाध्यमेषु पोस्ट् करोति।
अक्टोबर् २ दिनाङ्के स्थानीयसमये कार्यं कुर्वन् क्यू याङ्गः पुनः रात्रौ आकाशे एकं दीप्तिमत् क्षेपणास्त्रं समीपं गच्छन्तं दृष्टवान् सः स्वसहकारिभिः सह किञ्चित् आतङ्कितः इव तहखाने त्वरितम् अगच्छत् ।"प्रमुखः सर्वान् कर्मचारिणः तत्क्षणमेव कार्यात् अवतरितुं पृष्टवान्, ते अपि सज्जीकृतं सुशीं न इच्छन्ति स्म। एतत् पूर्वं कदापि न अभवत्, अस्मिन् समये च एतत् वस्तुतः गम्भीरं भवितुम् अर्हति।क्यू याङ्गः स्वस्य स्थापिते विडियोमध्ये अवदत् यत् सः प्रतिदिनं अधिकाधिकं गृहं त्यजति, स्वदेशं प्रति प्रत्यागन्तुं च इच्छति।
कार्यं स्थगितम् अभवत् ततः परं ली जिन् वीथिपार्श्वे बहवः दुकानाः बन्दाः आसन्, सामान्यतः दूरं न्यूनाः जनाः आसन् ।"निश्चयेन किञ्चित् तनावः भयं च भविष्यति, परन्तु अहम् अधुना एव पुनः गन्तुं योजनां न करोमि। वयं प्रतीक्षिष्यामः किं भवति इति पश्यामः।"ली जिन् इत्यनेन उक्तं यत् इजरायल्-देशे बहवः चीनदेशीयाः सन्ति, येषु अधिकांशः निर्माणस्थलेषु कार्यं करोति, तेषु केचन स्वदेशं प्रत्यागताः सन्ति ।
चित्रस्रोतः : साक्षात्कारिणा प्रदत्तं चित्रम्
अक्टोबर्-मासस्य प्रथमे दिने इरान्-देशेन इजरायल्-देशे आक्रमणं कृत्वा तत्क्षणमेव यु हाङ्ग् (छद्मनाम) गृहं प्रत्यागतवान् ।
"अहं तस्याः रात्रौ मृत्योः भयभीतः अभवम्। सर्वत्र नित्यं विस्फोटाः आसन्। युद्धस्य विस्तारः भवति, पूर्णरूपेण युद्धं भवितुम् अर्हति इति मया अनुभूतम्, अतः अहं तत्क्षणमेव गृहं प्रत्यागन्तुं टिकटं बुकं कृतवान्।यू हाङ्गः पत्रकारैः सह उक्तवान् यत् सः अष्टवर्षेभ्यः इजरायल्-देशे कार्यं कुर्वन् अस्ति, केषाञ्चन उपद्रवानां प्रति संवेदनशीलः च अस्ति ।
"अहं धनं प्राप्तुं इजरायलदेशं गतः यत् मम परिवारः उत्तमं जीवनं जीवितुं शक्नोति, परन्तु तत्र मम जीवनस्य जोखिमं कर्तुं आवश्यकता नासीत्। अहं पुनः गन्तुं पूर्वं यावत् स्थितिः शान्ततां न प्राप्नोति तावत् प्रतीक्षितुं सज्जः आसम्" इति यु हाङ्गः अवदत्।
विशेषज्ञः - इरान् विरुद्धं इजरायलस्य प्रतिहत्या पूर्वनिर्णयः भवितुम् अर्हति
यदा इरान्-देशः अक्टोबर्-मासस्य प्रथमे दिने इजरायल्-देशे बैलिस्टिक-क्षेपणास्त्र-आक्रमणं कृतवान् तदा आरभ्य इजरायल्-देशः कथं प्रतिक्रियां दास्यति इति अन्तर्राष्ट्रीय-चिन्ता-विषयः अस्ति ।
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य ५ दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन भिडियो-भाषणं कृतम् यत् इजरायल्-देशस्य स्वस्य रक्षणस्य अधिकारः अस्ति, ईरानी-आक्रमणानां प्रतिक्रियायाः च अधिकारः अस्ति, यत् इजरायल्-देशः एव कर्तुं प्रवृत्तः अस्ति
नेतन्याहू इत्यनेन अपि उक्तं यत् इजरायल् "गाजा, लेबनान, यमन, इराक्, सीरिया च - तथा च, अवश्यं, इराणतः एव" सहितं कस्यापि देशस्य क्षेत्रस्य च धमकीनां विरुद्धं स्वस्य रक्षणं कर्तुं निश्चितः अस्ति
इजरायल् । चित्र स्रोतः साक्षात्कारकर्ता
इजरायल् इरान् विरुद्धं प्रतिकारं करिष्यति इति मूलतः निश्चितम् अस्ति।शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य मध्यपूर्व-अध्ययन-संस्थायाः प्राध्यापकः फैन् होङ्गडा-इत्यनेन चाओ-न्यूज-संस्थायाः संवाददातृणां साक्षात्कारे उक्तं यत् भविष्ये स्थितिः कथं परिवर्तते इति कुञ्जी इरान्-विरुद्धस्य इजरायल-देशस्य प्रतिकारस्य तीव्रतायां वर्तते।
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य ४ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने एकस्मिन् ब्रीफिंग्-समारोहे अवदत् यत् इजरायल्-देशः अद्यापि इरान्-देशस्य पूर्व-आक्रमणानां प्रतिक्रिया कथं दातव्या इति निर्णयं न कृतवान् बाइडेन् इत्यनेन उक्तं यत् यदि सः इजरायलस्य जूतायां भवति तर्हि इराणस्य तैलक्षेत्रेषु आक्रमणं विहाय अन्यविकल्पान् अन्वेषयिष्यति इति। अमेरिकी-इजरायल-दलयोः निरन्तरं सम्पर्कः अस्ति । इजरायल्-देशः तत्कालं निर्णयं न करिष्यति, अतः अमेरिका-देशः प्रतीक्षां करिष्यति ।
फैन् होङ्गडा इत्यनेन उक्तं यत् अमेरिका, इजरायल्, अन्तर्राष्ट्रीयसमुदायः च विगतदिनद्वये सघनकूटनीतिकक्रियाकलापं कुर्वन्ति इरान् विरुद्धं प्रतिकारं कुर्वन्तु।"किन्तु इजरायलस्य विशिष्टानि कार्याणि अद्यापि न निर्धारितानि, येन भविष्ये स्थितिः कथं विकसिता भविष्यति इति कल्पनायाः स्थानं त्यजति।"
फैन् होङ्गडा इत्यस्य मतं यत् इजरायल् जानाति यत् यदि सः इरान्-देशस्य ऊर्जा-सुविधासु अथवा परमाणु-सुविधासु अपि आक्रमणं करोति तर्हि इरान्-विरुद्धं पूर्ण-परिमाणेन युद्धस्य घोषणायाः समकक्षं भविष्यति, इरान्-देशे च आक्रमणस्य व्याप्ति-विस्तारस्य क्षमता अस्ति एकदा इरान्-इजरायल-योः मध्ये पूर्णरूपेण युद्धं प्रारभ्यते तदा तस्य परिणामाः उभयोः देशयोः कृते अपि च सम्पूर्णस्य मध्यपूर्वस्य कृते अपि अगणनीयाः भवितुम् अर्हन्ति । इरान् अपि एतत् अवगतम् अस्ति ।
"सामान्यतया इजरायल् इराणं युद्धस्य अवस्थायां कर्षयिष्यति इति आशास्ति यत् अमेरिका हस्तक्षेपं करिष्यति। परन्तु एवं प्रकारेण तस्य प्रभावः वैश्विकः भविष्यति, यत्र अन्तर्राष्ट्रीयतैलमूल्यानि इत्यादयः सन्ति, येन फैन् होङ्गडा इत्ययं अधिकं धक्कायति उक्तवान्‌ ।
चाओ न्यूज रिपोर्टर झू गाओक्सियांग
प्रभारी सम्पादकः : नी वांगझेन
प्रतिवेदन/प्रतिक्रिया