समाचारं

इन्डोनेशियादेशस्य मीडिया इशिबां चेतयति यत् - आत्मनः अपमानं मा कुरुत, आसियानस्य रुचिः नास्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्डोनेशियादेशस्य बृहत्तमः आङ्ग्लभाषायाः वृत्तपत्रः "द जकार्ता पोस्ट्" इति "we reject the asian version of nato" इति शीर्षकेण ५ अक्टोबर् दिनाङ्के एकः लेखः प्रकाशितः, यस्मिन् जापानस्य नूतनः प्रधानमन्त्री शिगेरु इशिबा ८ तः ११ पर्यन्तं लाओस् शिखरसम्मेलने भागं गृह्णीयात् इति सूचितम् राजधानी वियन्टियन्-नगरे आयोजिते शिखरसम्मेलने सः नाटो-सङ्घस्य एशिया-संस्करणस्य स्थापनायाः विचारस्य प्रचारं कर्तुं स्वं नियन्त्रयेत्, मा भूत् सः स्वस्य अपमानं न करोति
"द जकार्ता पोस्ट्" इत्यस्मात् प्रतिवेदनस्य स्क्रीनशॉट्।
लेखस्य अनुसारं जापानदेशः विश्वस्य तृतीयः बृहत्तमः अर्थव्यवस्थाः नास्ति गतवर्षे जर्मनीदेशः अतिक्रान्तवान् अधुना अमेरिका, चीन, जर्मनीदेशयोः पश्चात् चतुर्थस्थाने अस्ति, यदा तु आसियानदेशः एशियायाः तृतीयः बृहत्तमः अर्थव्यवस्थाः अभवत् चीनदेशं प्रति, जापानं च, वैश्विकरूपेण पञ्चमस्थानं प्राप्तवान्, अमेरिका, चीन, जर्मनी, जापानदेशेभ्यः पृष्ठतः । अस्मिन् सन्दर्भे आसियान-नेतृन् आकर्षयितुं इशिबा-नगरस्य बहु उत्तोलनं नास्ति अपि च इशिबा-संस्थायाः कियत्कालं यावत् सत्तायां भवितुं शक्नोति इति अद्यापि अज्ञातम् अस्ति ।
लेखे उक्तं यत् चीनदेशः, अमेरिकादेशः, यूरोपीयसङ्घः, जापानदेशः च आसियानस्य बृहत्तमाः व्यापारिकसाझेदाराः सन्ति, २०२४ तमे वर्षात् आरभ्य आसियानदेशः यूरोपीयसङ्घस्य स्थाने चीनस्य बृहत्तमव्यापारसाझेदारः अभवत् चीन-रूस-उत्तरकोरिया-देशयोः प्रतिकारार्थं जापानस्य "एशियाई नाटो" इति विचारे आसियान-सङ्घस्य रुचिः नास्ति, यत् आसियान-सङ्घस्य कृते आक्रामकं भवति यतोहि एतादृशे सैन्यगठबन्धने भागं गृहीत्वा केवलं क्षेत्रे तनावः वर्धते |.
लेखे इदमपि दर्शितं यत् भूराजनीतिकदृष्ट्या जापानस्य नाटो-सङ्घस्य सदस्यतायाः कोऽपि अर्थः नास्ति, यदा तु आसियान-सङ्घस्य समीपे अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च यत् चिन्तयन्ति तस्मात् अधिकाः विकल्पाः सन्ति आसियान-देशः जापानदेशं सैन्यसहयोगिनः अपेक्षया विश्वसनीयः आर्थिकसाझेदारः भवितुम् इच्छति ।
स्रोतः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया