समाचारं

चीनीयविद्युत्वाहनानां शुल्कस्य समाधानार्थं जर्मनी-उद्योगः वार्तालापस्य आह्वानं करोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बर्लिन, अक्टोबर् ६.चीनीविद्युत्वाहनेषु प्रतिकारशुल्कं आरोपयितुं यूरोपीयसङ्घस्य सदस्यराज्यानां निर्णयस्य विषये जर्मन-उद्योगे जनाः अद्यैव वदन्तः समस्यायाः वार्ताकारितसमाधानस्य आह्वानं कृतवन्तः।
अक्टोबर् ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य सदस्यराज्यानां प्रतिनिधिभिः यूरोपीयआयोगेन प्रस्तुतस्य यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य अन्तिममसौदे निर्णयस्य अनुमोदनार्थं मतदानं कृतम्, यत् चीनदेशात् उत्पन्नविद्युत्वाहनेषु अन्तिमप्रतिकारशुल्कं आरोपयितुं योजनां करोति। जर्मनीदेशः मतदानस्य विरुद्धं मतदानं कृतवान् ।
जर्मन-माध्यमेन ६ दिनाङ्के ज्ञापितं यत् फोक्सवैगन-समूहस्य प्रबन्धनमण्डलस्य अध्यक्षः ओबेर्मुः अवदत् यत् चीनीयविद्युत्वाहनानां करस्य विरुद्धं यूरोपीयसङ्घस्य अन्तः स्पष्टं स्थानं निरन्तरं ग्रहीतुं जर्मनी-सर्वकारस्य कृते अतीव महत्त्वपूर्णम् अस्ति। अक्टोबर्-मासस्य अन्ते शुल्क-उपायानां प्रभावः भवितुं अद्यापि समयः अस्ति । आशास्ति यत् वार्ताद्वारा समस्यायाः समाधानं कर्तुं शक्यते।
सः मन्यते यत् शुल्कं आरोपयितुं न अपितु द्विपक्षीयनिवेशस्य सक्रियविचारं कर्तुं ध्यानं दातव्यम्। ये कम्पनयः निवेशं कुर्वन्ति, रोजगारस्य सृजनं कुर्वन्ति, स्थानीयव्यापारैः सह साझेदारी कुर्वन्ति च तेषां शुल्कस्य दृष्ट्या लाभः भवेत् ।
मर्सिडीज-बेन्ज्-समूहस्य प्रवक्ता चतुर्थे दिनाङ्के अवदत् यत् दण्डात्मकशुल्केन दीर्घकालं यावत् कस्यचित् उद्योगस्य प्रतिस्पर्धां दुर्बलं भविष्यति। यूरोपीय-आयोगस्य दण्डात्मकशुल्कस्य योजना एकः त्रुटिः अस्ति यस्याः व्यापकाः नकारात्मकाः परिणामाः भवितुम् अर्हन्ति । चीनदेशेन सह वार्तालापद्वारा विषयस्य समाधानस्य अपि वकालतम् कुर्वन्ति, यत् उभयपक्षस्य हिताय भवति ।
प्रवक्ता अवदत् यत् तस्य दृढं विश्वासः अस्ति यत् समाधानं प्राप्तुं शक्यते, परन्तु तदर्थं समयः स्यात्। अतः चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कस्य कार्यान्वयनम् स्थगितव्यम्।
जर्मन-बीएमडब्ल्यू-समूहस्य अध्यक्षः ओलिवर जिप्जरः चतुर्थे दिनाङ्के अवदत् यत् शीघ्रमेव वार्ताकारितसमाधानस्य अन्वेषणस्य आवश्यकता वर्तते। जर्मनीदेशस्य शुल्कविरोधेन वार्ताद्वारा समाधानस्य सम्भावना वर्धते ।
जर्मन-उद्योगसङ्घस्य महानिदेशिका तान्या गेर्नर् अपि चतुर्थे दिनाङ्के एकस्मिन् वक्तव्ये बोधितवती यत् जर्मनी-उद्योगेन व्यापार-सङ्घर्षस्य वर्धनं निवारयितुं निरन्तर-वार्तालापस्य आह्वानं कृतम् |. तत्सह यूरोपीय-उद्योगस्य हितं, चीन-देशेन सह स्थिर-आर्थिक-सम्बन्धः अपि सन्तुलितः भवितुम् अर्हति । (उपरि)
प्रतिवेदन/प्रतिक्रिया