समाचारं

८ वर्षेभ्यः प्रथमवारं! जापानदेशः अक्टोबर्-मासस्य अन्ते यावत् १६ शिखायुक्तानि आइबिस्-पक्षिणः चीनदेशं प्रति प्रत्यागन्तुं योजनां करोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:20
जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं ६ अक्टोबर् दिनाङ्के चीन-जापानयोः मध्ये सम्झौतेन अनन्तरं निइगाटा-प्रान्तस्य साडो-नगरे जन्म प्राप्यमाणाः १६ शिखायुक्ताः आइबिस्-पक्षिणः अक्टोबर्-मासस्य अन्ते चीनस्य बीजिंग-नगरं प्रति प्रत्यागन्तुं निश्चिताः सन्ति
चीन-जापानयोः मध्ये ज्ञापनपत्रानुसारं चीनेन प्रदत्तस्य शिखायुक्तस्य आइबिस्-पक्षिणः आर्धं सन्तानं प्रत्यागन्तुं भवति, परन्तु पूर्वं नूतन-कोरोना-महामारी-पक्षि-इन्फ्लूएन्जा-इत्यस्य प्रभावात् एतत् स्थगितम् आसीत् यदि एतत् भवति तर्हि २०१६ तमस्य वर्षस्य अनन्तरं प्रथमं पुनरागमनं भविष्यति ।
क्योडो न्यूज् इत्यनेन अपि ज्ञातं यत् चीन-जापान-देशयोः मध्ये बहवः विषयाः सन्ति, केचन जनाः आशां कुर्वन्ति यत् शिखायुक्तस्य आइबिस्-पक्षिणः प्रत्यागमनेन द्वयोः देशयोः शैक्षणिक-आदान-प्रदानं भविष्यति
सूत्रानुसारं चीनदेशं प्रति प्रत्यागन्तुं योजनाकृतानां शिखायुक्तानां आइबिस्-पक्षिणां जन्म २०१६ तः २०२२ पर्यन्तं साडो-क्रेस्टेड् आइबिस्-संरक्षणकेन्द्रे अभवत् ।अत्र ७ पुरुषाः ९ महिलाः च सन्ति ते चिकित्सापरीक्षायाः अनन्तरं चीनदेशं प्रति उड्डीयन्ते, ते बीजिंग-नगरे निवसितुं शक्नुवन्ति भविष्ये चिडियाघरम्।
शिखायुक्तस्य आइबिस्-पक्षिणः पुनरागमनस्य कार्यस्य आरम्भः २००२ तमे वर्षे मार्चमासे अभवत् ।२०१६ तमस्य वर्षस्य मार्चमासपर्यन्तं जापानदेशात् ४७ शिखायुक्तानां आइबिस्-पक्षिणां कुलम् ७ समूहाः चीनदेशं प्रत्यागताः आसन् ।
१९९८ तमे वर्षे जापानीशिखायुक्तः आइबिस् "वन्यजीवेषु विलुप्तः" इति निर्धारितः, जापानदेशस्य साडोद्वीपे केवलम् एकः एव अवशिष्टः । १९९९ तमे वर्षे जनवरीमासे "याङ्ग याङ्ग्" तस्य सहचरः "यूयू" च याङ्ग् काउण्टी, शान्क्सी-प्रान्ततः चीनेन जापानदेशाय प्रस्तुतस्य प्रथमस्य शिखायुक्तस्य आइबिस्-युग्मस्य रूपेण साडो-द्वीपं आगतवान् १९९९ तमे वर्षे मेमासे तेषां बालकः "youyou" इति जन्म अभवत् । जापानदेशे प्रथमवारं शिखायुक्तानां आइबिस्-पक्षिणां कृत्रिमरूपेण सफलतया उत्कर्षणं कृतम् अस्ति । तदनन्तरं चीनदेशेन शिखायुक्तानां आइबिस्-पक्षिणां संख्या क्रमशः वर्धिता, प्रकृतौ च पुनः आगता । "संकटग्रस्तवर्गः १ क" इत्यस्मै । जापानस्य पर्यावरणमन्त्रालयेन २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के घोषितं यत् निइगाटा-प्रान्तस्य साडो-क्रेस्टेड्-इबिस्-संरक्षणकेन्द्रे स्थापिता महिला-शिखा-युक्ता आइबिस्-इत्येतत् २३ दिनाङ्के प्रातःकाले निधनं जातम् अशीतिवर्षीयं मानवं प्रति।
सम्पादकः लियू किङ्ग्यांग
सम्पादकः : प्रशंसक यानफेई
प्रतिवेदन/प्रतिक्रिया