समाचारं

नेतन्याहू प्रकटयति : ७ मोर्चासु युद्धं कुर्वन्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन-पत्रिकायाः ​​अनुसारं वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रकोपस्य प्रथमवर्षे इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन अक्टोबर्-मासस्य ५ दिनाङ्के स्थानीयसमये विडियोभाषणे उक्तं यत् इजरायल् इदानीं सप्तमोर्चेषु युद्धं कुर्वन् अस्ति।

नेतन्याहू ५ दिनाङ्के विडियोभाषणे अवदत् यत् इजरायल् सप्तमोर्चेषु युद्धं कुर्वन् अस्ति। स्रोतः : नेतन्याहू इत्यस्य x मञ्च खाता

अद्य इजरायल् सप्तमोर्चेषु स्वस्य रक्षणं कुर्वन् अस्ति इति नेतन्याहू अवदत् एतेषु शत्रुषु उत्तरे इजरायले लेबनानदेशस्य हिज्बुल-सङ्घः, गाजा-पट्ट्यां प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम्, यमन-देशे हुथी-सशस्त्रसेना, जॉर्डन्-देशस्य "आतङ्कवादिनः" च सन्ति । नदीयाः पश्चिमतटे, इराक्-सीरिया-देशयोः च शिया-सैनिकसमूहाः ।

"वयं इरान्-देशेन सह अपि युद्धं कुर्मः। इरान्-देशः पूर्वं प्रत्यक्षतया इजरायल्-देशं प्रति २०० तः अधिकानि बैलिस्टिक-क्षेपणास्त्राणि प्रक्षेपितवती, एतेषां सप्तमोर्चानां पृष्ठतः इजरायल-विरुद्धस्य युद्धस्य अपि समर्थनं करोति।"

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रवृत्तः । युद्धं एकवर्षं यावत् प्रचलति, गाजापट्टिकायां मानवीयसंकटः अपूर्वः अस्ति । प्यालेस्टिनी-गाजा-पट्टिका-स्वास्थ्य-विभागेन अक्टोबर्-मासस्य ५ दिनाङ्के प्रकाशितस्य आँकडानुसारम् अस्मिन् द्वन्द्व-परिक्रमे गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९६,००० तः अधिकाः घातिताः च अभवन् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रसारप्रभावाः सम्पूर्णं मध्यपूर्वं प्रभावितवन्तः, क्षेत्रीय-अस्थिरता तीव्रताम् अवाप्तवती, पूर्ण-परिमाणस्य युद्धस्य जोखिमः च वर्धितः अस्ति "गाजापट्टे अभूतपूर्वमृत्युविनाशेन उत्पन्नः आघाततरङ्गः अधुना सम्पूर्णं क्षेत्रं अगाधं प्रति धकेलितुं धमकी ददाति, अकल्पनीयपरिणामयुक्तः प्रचण्डः अग्निः च समीपं गच्छति इति संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् सुरक्षापरिषदे मध्यपूर्वः २७ सितम्बर् दिनाङ्के उच्चस्तरीयसमागमे उक्तवान्।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया