समाचारं

इजरायलस्य प्रधानमन्त्री मैक्रों "लज्जाजनकः" इति वदति, नवीनतमः प्रतिक्रिया

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल नेटवर्क् इत्यनेन एएफपी इत्यस्य उद्धृत्य उक्तं यत् अक्टोबर् ५ दिनाङ्के स्थानीयसमयेफ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् गाजापट्टिकायां युद्धं कुर्वन्तं इजरायलदेशाय शस्त्रप्रदायस्य समाप्तिम् आह्वयति, इजरायलस्य प्रधानमन्त्रिणः नेतन्याहू इत्यस्य प्रबलप्रतिक्रियायाः प्रेरणाम् अयच्छत् ।नेतन्याहू इत्यनेन मैक्रों इत्यादयः पाश्चात्त्यनेतारः इजरायल्देशे शस्त्रप्रतिबन्धस्य आह्वानं कृतवन्तः इति आरोपं कृतवान् यत् ते "लज्जाजनकाः" इति ।पश्चात् दिने फ्रांसदेशस्य राष्ट्रपतिभवने नेतन्याहू इत्यस्य वचनस्य प्रतिक्रिया दत्ता ।

फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्। दृश्य चीन डेटा मानचित्र

फ्रांसदेशस्य राष्ट्रपतिभवने पश्चात् ५ दिनाङ्के उक्तं यत्,फ्रान्सदेशः "इजरायलस्य कट्टरः मित्रः" अस्ति किन्तु नेतन्याहू "अतिप्रतिक्रियां कृत्वा फ्रान्स-इजरायलयोः मैत्रीं विच्छिन्नवान्" ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते तस्मिन् दिने पूर्वं मैक्रोन् इत्यनेन फ्रांस्-माध्यमेभ्यः उक्तं यत्, "अद्य प्रथमं कार्यं अस्माकं कृते राजनैतिक-समाधानं प्रति आगत्य गाजा-पट्ट्यां शस्त्राणां वितरणं स्थगयितुं शक्यते इति सः अजोडत् गाजापट्टिकां प्रति शस्त्राणि यत्किमपि शस्त्रम्।

गाजा-देशस्य संकटस्य विषये अपि मैक्रोन् स्वस्य चिन्ताम् अपि पुनः उक्तवान् । "अहं मन्ये अस्माकं वचनं न श्रुतम्" इति सः अवदत् "अहं मन्ये एषा त्रुटिः अस्ति, इजरायलस्य सुरक्षायाः कृते अपि मैक्रोन् इत्यनेन उक्तं यत् युद्धेन "द्वेषः" उत्पद्यते।

तदतिरिक्तं एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् मैक्रोन् नेतन्याहू इत्यस्य भूमौ कार्याणि कर्तुं लेबनानदेशं प्रति सैनिकं प्रेषयितुं निर्णयस्य अपि आलोचनां कृतवान् ।

मैक्रों इत्यस्य वचनेन नेतन्याहू इत्यस्य प्रबलप्रतिक्रिया शीघ्रमेव उत्पन्ना ।

“यथा इजरायल् इरान्-नेतृत्वेन बर्बर-सैनिकैः सह युद्धं करोति तथा सर्वैः सभ्य-देशैः इजरायल्-देशेन सह दृढतया स्थातव्यम्” इति उक्तवान् यत्, “तथापि राष्ट्रपतिः मैक्रोन् अन्ये च पाश्चात्य-नेतारः इदानीं (किन्तु) इजरायल्-विरुद्धं कार्यवाहीम् आह्वयन्ति यत् ते एकं आरोपयन्ति | शस्त्रनिषेधः" इति ।

गाजादेशे युद्धविरामवार्तायां प्रमुखः मध्यस्थः कतारः अवदत् यत् मैक्रों इत्यस्य वचनं युद्धस्य निवारणार्थं महत्त्वपूर्णं प्रशंसनीयं च सोपानम् अस्ति। तदतिरिक्तं जॉर्डन्-देशः अपि मैक्रों-महोदयस्य टिप्पण्याः स्वागतं कृतवान्, "इजरायल-देशं प्रति शस्त्रनिर्यातस्य व्यापकप्रतिबन्धस्य महत्त्वं" उल्लेखितवान्, इजरायलस्य कार्याणि "वास्तविकपरिणामान्" प्रेरयितुं शक्नुवन्ति इति च बोधितवान्

सीसीटीवी न्यूज6दिनंगाजा पट्टी नागरिकरक्षा एजेन्सी इत्यस्य सूचनां उद्धृत्य,तस्मिन् दिने पूर्वं इजरायलसैन्येन मध्यगाजापट्टिकायां मस्जिदस्य उपरि आक्रमणं कृत्वा २१ जनाः मृताः ।

इजरायल-रक्षासेना तस्मिन् एव दिने अवदत् यत् इजरायल-सेना प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) एकं कमाण्ड-केन्द्रं, नियन्त्रण-केन्द्रं च आहतवती।

प्यालेस्टिनी-समाचार-संस्थायाः अनुसारं आक्रमणं कृतं मस्जिदं देइर्-अल्-बैरा-नगरस्य अल-अक्सा-अस्पतालस्य समीपे एव आसीत् । साक्षिणः अवदन् यत् मस्जिदस्य उपयोगः विस्थापितानां जनानां निवासार्थं कृतः अस्ति, अतः वास्तविकरूपेण मृतानां संख्या अधिका भवितुम् अर्हति।

पत्रम्

प्रतिवेदन/प्रतिक्रिया