समाचारं

इजरायल् लेबनानदेशे आक्रमणानि तीव्रताम् अयच्छति, अनेके जनाः विस्थापिताः भवन्ति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् ६ : इजरायलस्य लेबनानस्य हिजबुल-सङ्घस्य च सैन्यसङ्घर्षः निरन्तरं वर्धते। ५ दिनाङ्के इजरायलसेना दक्षिणलेबनानदेशे हिजबुल-लक्ष्येषु वायुप्रहारं तीव्रं कृत्वा प्रथमवारं उत्तर-लेबनानस्य त्रिपोली-नगरं प्रति सैन्यकार्यक्रमस्य व्याप्तिम् विस्तारितवती

इजरायल-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः निरन्तरं विस्तारं प्राप्नोति, वर्धमानः च अस्ति, अतः युद्धात् पलायनार्थं बहुसंख्याकाः लेबनान-जनाः समीपस्थं सीरियादेशं प्रति पलायन्ते, तेषु बहवः सीरिया-देशस्य गृहयुद्धस्य कारणेन लेबनान-देशं पलायिताः आसन्, अधुना पुनः विस्थापिताः सन्ति

अक्टोबर्-मासस्य ४ दिनाङ्के पूर्वी-लेबनान-देशस्य मेस्ना-सीमापारस्य समीपे इजरायल्-देशस्य वायु-आक्रमणेन क्षतिग्रस्तस्य सीरिया-देशं प्रति गच्छन्तं अन्तर्राष्ट्रीय-राजमार्गं जनाः पादचारेण गतवन्तः सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ताहिर अबू हमदान)

"अतिहिंसकः" ।

५ दिनाङ्के सायंकालात् ६ दिनाङ्कपर्यन्तं इजरायलसेना लेबनानराजधानी बेरुट्-नगरस्य दक्षिण-उपनगरे निरन्तरं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवती भिडियोदृश्येषु हिंसकः विस्फोटः सघनजनसङ्ख्यायुक्तान् उपनगरान् प्रकाशयति स्म, यत्र किलोमीटर् दूरे रक्तशुक्लप्रकाशाः स्पष्टतया दृश्यन्ते स्म

एषः एव दृश्यः अक्टोबर्-मासस्य ४ दिनाङ्के लेबनान-देशस्य बेरुट्-नगरस्य दक्षिण-उपनगरे यदा इजरायल्-देशेन आक्रमणं कृतम् आसीत् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)

लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः अनुसारं इजरायलसेना रात्रौ एव बेरुतस्य दक्षिण उपनगरेषु न्यूनातिन्यूनं ५ वायुप्रहारं कृतवती, येषु ४ "अतिहिंसकाः" आसन् लेबनानदेशस्य एकमात्रस्य अन्तर्राष्ट्रीयविमानस्थानकात् बमविस्फोटस्थानं दूरं नासीत् । अद्यापि विमानस्थानकं कार्यं कुर्वन् अस्ति तथा च "अधुना एव मध्यपूर्वस्य अनेकाः विमानसेवाः अवतरन्ति" इति संस्थायाः सूचना अस्ति ।

५ दिनाङ्कस्य सायं समीपे इजरायलसेना बेरूतनगरस्य लेबनानदेशस्य हिजबुल-दुर्गे आक्रमणं निरन्तरं करिष्यति इति घोषितवती, बेरुत-नगरस्य दक्षिण-उपनगरात् बहिः गन्तुं जनान् आह्वयति स्म

इजरायलसेनाप्रवक्ता डैनियल हगारी ५ दिनाङ्के अवदत् यत् दक्षिणलेबनानदेशे इजरायलस्य स्थलकार्यक्रमेण प्रायः ४४० लेबनानदेशस्य हिजबुल आतङ्कवादिनः मारिताः, लेबनानदेशस्य हिजबुलस्य प्रायः २००० लक्ष्याणि च नष्टानि। लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि मृतानां संख्यां न घोषितवान् ।

एषः एव घनः धूमः दक्षिणलेबनानदेशस्य किराग्रामे अक्टोबर्-मासस्य ३ दिनाङ्के इजरायल-देशस्य बम-प्रहारेन उत्पन्नः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ताहिर अबू हमदान)

दक्षिणे लेबनानदेशे सैन्यकार्यक्रमं प्रवर्तयन् इजरायलसेना उत्तरलेबनानदेशे अपि प्रथमं आक्रमणं कृतवती, त्रिपोलीनगरस्य प्यालेस्टिनीशरणार्थीशिबिरे वायुप्रहारं कृतवती, यत्र हिजबुलं, प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनं (हामा) च लक्ष्यं कृतवान् ये तत्र निगूढाः इति कथ्यते स्म ) सशस्त्रकर्मी। एसोसिएटेड् प्रेस इत्यनेन हमास-वार्तायाः उद्धृत्य ज्ञापितं यत् इजरायल्-देशेन ५ दिनाङ्के शरणार्थीशिबिरे आक्रमणस्य परिणामेण संस्थायाः एकस्य अधिकारीणः, तस्य पत्नी, द्वौ युवकन्या च मृताः

एसोसिएटेड् प्रेस इत्यस्य ५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य विदेशमन्त्री सेय्यद अब्बास अरघ्ची इत्यनेन उक्तं यत् "गाजा-पट्टिकायां लेबनानदेशे च (इजरायल-सङ्गठनेन सह) युद्धविरामं प्राप्तुं प्रयत्नाः क्रियन्ते इजरायलस्य स्वस्य रक्षणस्य, एतेषां आक्रमणानां प्रतिक्रियायाः च दायित्वं अधिकारः च अस्ति इति उक्तवान्, लेबनान-विषये च "अस्माकं (कर्माणि) अद्यापि न समाप्ताः" इति ।

जनाः विस्थापिताः भवन्ति

इजरायल-हिजबुल-देशयोः संघर्षस्य वर्धनात् आरभ्य युद्धात् परिहाराय बहुसंख्याकाः जनाः स्वगृहात् पलायनं कृतवन्तः । लेबनानसर्वकारसमित्याः आँकडानुसारं सप्ताहद्वयात् न्यूनेन समये लेबनानदेशात् सीरियादेशं प्रति प्रायः ३७५,००० जनाः पलायिताः सन्ति ।

अक्टोबर्-मासस्य द्वितीये दिने मध्य-सीरिया-देशस्य होम्स्-प्रान्ते लेबनान-देशात् पलायितानां शरणार्थीनां कृते सज्जे अस्थायी-निवासस्थाने जनाः विश्रामं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मोन्सेफ मेमारी)

सीरियादेशे संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः एकः कर्मचारी सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदत् यत् २४ सितम्बर् दिनाङ्कात् आरभ्य बहुसंख्याकाः जनाः देशे प्रविष्टाः सन्ति।मात्रे एकस्मिन् सप्ताहे युद्धात् पलायनार्थं लेबनानदेशात् एकलक्षाधिकाः जनाः सीरियादेशं प्रविष्टवन्तः, न्यूनातिन्यूनं ६० जनाः च तेषु % सीरियादेशीयाः आसन् । तेषु अधिकांशः सीरियादेशस्य गृहयुद्धात् पलायनार्थं लेबनानदेशं पलायितः आसीत्, परन्तु अधुना पुनः पलायनं कर्तुं बाध्यन्ते ।

३० सेप्टेम्बर् दिनाङ्के सीरियादेशस्य दमिश्क-नगरस्य बहिःभागे स्थिते सीरिया-लेबनान-सीमा-बन्दरे एकं वाहनम् चालितम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मोन्सेफ मेमारी)

तेषु इस्सा हिलालः अन्यतमः अस्ति । "वयं द्वौ दिवसौ मार्गे आसन्, मार्गः च अतीव जनसङ्ख्या आसीत्... अतीव कठिनम्। अत्र आगत्य वयं प्रायः मृताः" इति सा अवदत् यत् अन्यः शरणार्थी एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् "वयं म्रियमाणाः वा इति अस्माकं चिन्ता नास्ति,। परन्तु वयं (इजरायलप्रधानमन्त्री) नेतन्याहू इत्यस्य हस्ते मृत्युं न इच्छामः।”

लेबनानसर्वकारस्य आँकडानि दर्शयन्ति यत् विगतवर्षे इजरायलस्य लेबनानदेशे निरन्तरं आक्रमणेषु प्रायः २००० लेबनानदेशस्य जनाः मृताः, १२ लक्षाधिकाः जनाः विस्थापिताः च, येन लेबनानदेशस्य कुलजनसंख्यायाः प्रायः चतुर्थांशः भागः अस्ति (सूर्य शुओ) ९.