2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : दु यु
सीसीटीवी न्यूज इत्यस्य अनुसारं ६ अक्टोबर् दिनाङ्के स्थानीयसमये २.इजरायलसैनिकाः पुनः लेबनानराजधानी बेरूट्-नगरे आक्रमणं कुर्वन्ति, दक्षिणबेरुतस्य एकस्य मण्डलस्य दहिया इत्यस्य उपरि धूमस्य विशालः प्लवङ्गः उत्पन्नः ।
६ अक्टोबर् दिनाङ्के सीसीटीवी न्यूज इत्यस्य संवाददातृणानुसारं इजरायल् इत्यनेन लेबनानदेशस्य राजधानी बेरूत इत्यस्य दक्षिण उपनगरेषु विगतकेषु घण्टेषु प्रायः ३० विमानप्रहाराः कृताः अन्तर्राष्ट्रीयविमानस्थानके शक्तिः पुनः स्थापिता अस्ति ।
चित्र स्रोतः सीसीटीवी न्यूज
रूसीस्पुतनिक न्यूज एजेन्सी इत्यस्य ६ अक्टोबर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः ६ दिनाङ्के उक्तवान् यत् इजरायल-सेनायाः सीमापार-प्रयासः इजरायल-सेनायाः मनाला-नगरस्य समीपे स्थिते क्षेत्रे तस्य योद्धाभिः विफलः कृतः
प्रतिवेदनानुसारं हिजबुल-सङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत् - "इस्लामिक-प्रतिरोध-योद्धाः मनाला-बस्तीयाः समीपे शत्रु-समागम-क्षेत्रेषु आक्रमणं कृतवन्तः" इति ।
हिजबुल-सङ्घः अवदत् यत् इजरायल-आपातकालीनसेवाः आक्रमणस्थलात् आहतान् मृतान् च निष्कासयन्ति। हिज्बुल-सङ्घः अवदत् यत् इजरायल-सैनिकैः ब्लिडा-नगरस्य सीमा-बस्तीयां पारगमनस्य प्रयासः अपि विफलः अभवत् ।
वयं शत्रुसैनिकसमूहं गोलाकारं कृतवन्तः, तेषां मूलस्थानेषु निवृत्तिम् अकुर्वन् इति वक्तव्ये उक्तम् ।
चित्र स्रोतः सीसीटीवी न्यूज
अक्टोबर्-मासस्य ५ दिनाङ्के प्रकाशितस्य tass-समाचार-संस्थायाः अनुसारं लेबनान-देशस्य हिजबुल-सङ्घः हिजबुल-नेतृत्वस्य भाग्यस्य विषये केषाञ्चन मीडिया-समाचारानाम् निन्दां कृत्वा एकं वक्तव्यं प्रकाशितवान्
प्रतिवेदनानुसारं हिजबुल-पत्रिका-विभागेन "टेलिग्राम"-सामाजिक-मञ्चे एकं वक्तव्यं प्रकाशितम् यत् - "केचन मीडिया-हिजबुल-सङ्घस्य उच्चस्तरीय-सूचनाः उद्धृत्य दक्षिण-उपनगरेषु क्रूर-आक्रमणानन्तरं अनेके (हिजबुल)-नेतारः मारिताः इति of beirut.
वक्तव्ये एतत् बोधितं यत् हिजबुल-सङ्घः केवलं मीडिया-सम्पर्कं कुर्वतां विभागैः जारीकृतेषु आधिकारिकवक्तव्येषु एव स्वस्य स्थितिं विस्तरेण ददाति।
प्रतिवेदनानुसारं पूर्वं अरब-टीवी-संस्थायाः सूत्राणां उद्धृत्य उक्तं यत्, दिवंगतस्य हिजबुल-नेता नस्रल्लाहस्य सम्भाव्य-उत्तराधिकारी इति गण्यते, सः हाशिम-सफीद्दीनः अक्टोबर्-मासस्य ४ दिनाङ्के दक्षिण-बेरुत-देशे इजरायल्-आक्रमणे आसीत् ।आक्रमणे मृतः कथ्यते यत् हिजबुल-सङ्घस्य अनेकाः वरिष्ठाः अधिकारिणः च...इराणस्य इस्लामिकक्रांतिकारीरक्षकदलम्अधिकारी।
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य ५ दिनाङ्के सायं इजरायल-रक्षा-बलस्य अरबी-प्रवक्ता अद्रै-इत्यनेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे बुर्ज-बराजने-नगरे केषाञ्चन निवासिनः निष्कासनस्य आदेशः जारीकृतः
प्रवक्ता चेतवति यत् इजरायलसेनाद्वारा निर्दिष्टेषु भवनेषु समीपस्थेषु भवनेषु च हिजबुल-सुविधाः सन्ति, इजरायल-सेना च अस्मिन् क्षेत्रे आक्रमणं कर्तुं प्रवृत्ता अस्ति, निर्दिष्टेषु भवनेषु, समीपस्थेषु भवनेषु च निवासिनः तत्क्षणमेव ५०० मीटर् दूरं गच्छन्तु।
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य ५ दिनाङ्के सायं idf-प्रवक्ता हगारी इत्यनेन उक्तं यत् अद्यावधि इजरायल-सेना दक्षिण-लेबनान-देशे भू-सैन्य-कार्यक्रमं प्रारब्धवती तदा आरभ्य भू-आक्रमणेषु वायु-आक्रमणेषु च प्रायः ४४० लेबनान-हिजबुल-उग्रवादिनः मारितवन्तः कार्मिक, ३० सेनापतयः सहितम्।
हगारी इत्यनेन उक्तं यत् प्रथमदिनाङ्के सायं इराणस्य इजरायल्-देशे आक्रमणस्य समये इरान्-देशस्य अनेकाः बैलिस्टिक-क्षेपणास्त्राः इजरायल्-देशस्य नेवाटिम्-टेल्नोव्-वायुस्थानकयोः उपरि आघातं कृतवन्तः, परन्तु उपर्युक्तेषु अड्डेषु कोऽपि विमानः क्षतिग्रस्तः न अभवत्, तथा च क्षमताभिः सह आक्रमणे कोऽपि क्षतिः न अभवत् वायुसेनायाः । सम्प्रति नेवाटिम्, टेल्नोव् च विमानस्थानकौ सामान्यरूपेण कार्यं कुर्वन्ति ।
सः इरान्-देशात् प्रायः २०० क्षेपणास्त्रैः आक्रमणस्य प्रतिक्रियां दास्यति, "राजनैतिकस्तरस्य च अस्माकं पसन्दस्य प्रकारेण, स्थाने, समये च" तत् करिष्यति इति अपि सः बोधितवान्
दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार
दैनिक आर्थिकवार्ता