समाचारं

ट्रम्पः पुटिन् इत्यनेन पृष्टवान् यत् "अमेरिकादेशेन पुटिन् इत्यस्मै शस्त्राणि दातव्यानि वा इति - एषा "त्रुटिः" आसीत् ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल नेटवर्क् इत्यनेन अक्टोबर्-मासस्य ६ दिनाङ्के ज्ञापितं यत् "ट्रम्पः 'पुटिन्-महोदयेन सल्लाहं याचितवान्' यत् अमेरिका-देशः युक्रेन-देशं शस्त्रं कर्तुं साहाय्यं कर्तव्यः वा इति" इति । अमेरिकीराष्ट्रपतिः ट्रम्पः रूसराष्ट्रपतिः व्लादिमीर् पुटिन् च मध्ये अन्तरक्रियायाः विवरणं प्रकाशितम्।

२०१७ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के जर्मनी-देशस्य हैम्बर्ग्-नगरे रूस-राष्ट्रपतिः व्लादिमीर्-पुटिन्, तत्कालीनः अमेरिकी-राष्ट्रपतिः ट्रम्पः च प्रथमवारं आधिकारिकसमागमं कृतवन्तौ । अस्मिन् सत्रे ट्रम्पः पुटिन् इत्यस्मै अवदत् यत् अमेरिका युक्रेनदेशाय शस्त्राणि प्रदातुं विचारयति इति।

तस्मिन् समये ट्रम्पः पुटिन् इत्यस्मै पृष्टवान् यत् भवतः किं मतम्।

अस्य उत्तरं पुटिन् इत्यस्य आसीत् यत् - एषा "त्रुटिः" आसीत् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् हैम्बर्ग्-नगरे सभायां उपस्थितानां अमेरिकी-अधिकारिणां त्रयाणां मते पुटिन्-महोदयस्य उत्तरं श्रुत्वा ट्रम्पः प्रतिक्रियां न दत्तवान् ।

पूर्व अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पस्य रूस-युक्रेन-सङ्घर्षस्य विषये दृष्टिकोणः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । स्थानीयसमये २७ सितम्बर् दिनाङ्के न्यूयॉर्कनगरस्य ट्रम्पगोपुरे ट्रम्पः युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितवान् । ट्रम्पः पुनः स्वस्य पूर्वतर्कं पुनः उक्तवान् यत् यदि सः व्हाइट हाउसं प्रति आगच्छति तर्हि सः रूस-युक्रेनयोः मध्ये द्वन्द्वस्य शीघ्रमेव समाप्तिम् करिष्यति, तथा च ज़ेलेन्स्की इत्यस्य सम्मुखे उक्तवान् यत् रूसीराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह तस्य "सुसम्बन्धः" अस्ति।

अमेरिकीमाध्यमानां पूर्वसमाचारानाम् अनुसारं ज़ेलेन्स्की इत्यस्य हाले कृतानि टिप्पण्यानि, शीर्षस्थैः डेमोक्रेट्-दलेन सह "सौहार्दपूर्णानि" दृश्यानि च रिपब्लिकन्-दलस्य सदस्यान् क्रुद्धवन्तः ।