2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्लोबल नेटवर्क् इत्यनेन एजेन्सी फ्रांस्-प्रेस् इत्यस्य उद्धृत्य उक्तं यत् अक्टोबर्-मासस्य ५ दिनाङ्के स्थानीयसमये फ्रांस्-राष्ट्रपतिः मैक्रोन् गाजा-पट्ट्यां इजरायल्-युद्धाय शस्त्राणि प्रदातुं स्थगितस्य आह्वानं कृतवान्, येन इजरायल्-प्रधानमन्त्री नेतन्याहू-महोदयस्य दृढप्रतिक्रिया उत्पन्ना नेतन्याहू इत्यनेन मैक्रों इत्यादयः पाश्चात्त्यनेतारः इजरायल्देशे शस्त्रप्रतिबन्धस्य आह्वानं कृतवन्तः इति आरोपं कृतवान् यत् ते "लज्जाजनकाः" इति । पश्चात् दिने फ्रांसदेशस्य राष्ट्रपतिभवने नेतन्याहू इत्यस्य वचनस्य प्रतिक्रिया दत्ता ।
फ्रांसदेशस्य राष्ट्रपतिभवने पश्चात् ५ दिनाङ्के उक्तं यत् फ्रान्सदेशः "इजरायलस्य कट्टरः मित्रः" अस्ति, परन्तु नेतन्याहू "अतिप्रतिक्रियां कृत्वा फ्रान्स-इजरायलयोः मैत्रीं विच्छिन्नवान्" इति
एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते तस्मिन् दिने पूर्वं फ्रांस्-देशस्य मीडिया-सञ्चारमाध्यमेषु मैक्रों अवदत् यत्, "मम विचारेण अद्य प्रथमं कार्यं अस्माकं कृते राजनैतिकसमाधानं प्रति आगत्य गाजा-पट्टिकां प्रति शस्त्राणां प्रेषणं स्थगयितुं शक्यते इति सः अजोडत् गाजापट्टिकां प्रति शस्त्राणि यत्किमपि शस्त्रम्।
गाजा-देशस्य संकटस्य विषये अपि मैक्रोन् स्वस्य चिन्ताम् अपि पुनः उक्तवान् । "अहं मन्ये अस्माकं वचनं न श्रुतम्" इति सः अवदत् "अहं मन्ये एषा त्रुटिः अस्ति, इजरायलस्य सुरक्षायाः कृते अपि मैक्रोन् इत्यनेन उक्तं यत् युद्धेन "द्वेषः" उत्पद्यते।
तदतिरिक्तं एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् मैक्रोन् नेतन्याहू इत्यस्य भूमौ कार्याणि कर्तुं लेबनानदेशं प्रति सैनिकं प्रेषयितुं निर्णयस्य अपि आलोचनां कृतवान् ।
मैक्रों इत्यस्य वचनेन नेतन्याहू इत्यस्य प्रबलप्रतिक्रिया शीघ्रमेव उत्पन्ना ।
“यथा इजरायल् इरान्-नेतृत्वेन बर्बर-सैनिकैः सह युद्धं करोति तथा सर्वैः सभ्य-देशैः इजरायल्-देशेन सह दृढतया स्थातव्यम्” इति उक्तवान् यत्, “तथापि राष्ट्रपतिः मैक्रोन् अन्ये च पाश्चात्य-नेतारः इदानीं (किन्तु) इजरायल्-विरुद्धं कार्यवाहीम् आह्वयन्ति यत् ते एकं आरोपयन्ति | शस्त्रनिषेधः" इति ।
गाजा-युद्धविरामवार्तायां प्रमुखः मध्यस्थः कतारः अवदत् यत् मैक्रों इत्यस्य वचनं युद्धस्य निवारणार्थं महत्त्वपूर्णं प्रशंसनीयं च सोपानम् अस्ति । तदतिरिक्तं जॉर्डन्-देशः अपि मैक्रों-महोदयस्य टिप्पण्याः स्वागतं कृतवान्, "इजरायल-देशं प्रति शस्त्रनिर्यातस्य व्यापकप्रतिबन्धस्य महत्त्वं" उल्लेखितवान्, इजरायलस्य कार्याणि "वास्तविकपरिणामान्" प्रेरयितुं शक्नुवन्ति इति च बोधितवान्