समाचारं

प्रतिवेदनानुसारं अगस्तमासे पिण्डुओडुओ टेमु एप् उपयोक्तृणां संख्या अमेजनस्य ९०% यावत् अभवत्, २०२४ तमे वर्षे च उत्तरं अतिक्रमयिष्यति इति अपेक्षा अस्ति ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन अक्टोबर् ६ दिनाङ्के निक्केई न्यूज इत्यनेन अद्य ज्ञापितं यत् चीनदेशस्य सीमापारं ई-वाणिज्यस्य मञ्चः टेमुः "विश्वं तूफानेन गृह्णाति" तथा च तस्य उपयोक्तृणां संख्या अमेरिकी ई-वाणिज्य-विशालकायस्य अमेजन इत्यस्य शीघ्रमेव सङ्गतिं कुर्वती अस्ति .

निक्केई तथा सेन्सर टॉवर इत्येतयोः प्रतिवेदनानुसारम् अस्मिन् वर्षे अगस्तमासे टेमु एप् उपयोक्तृणां संख्या प्रमुखेषु ई-वाणिज्य-मञ्चेषु तृतीयस्थानं प्राप्तवती, अमेजनस्य उपयोक्तृणां ९१% यावत् अभवत् वर्ष।अमेजन।

विभिन्नदेशेषु उपयोक्तारः टेमुं वा अमेजनं वा प्राधान्यं ददति इति तुलनां कृत्वा ज्ञातं यत् ८४ देशेषु क्षेत्रेषु च ५३ देशेषु उपयोक्तारः (६०% अधिकं भागं गृह्णन्ति) तेमु इत्यस्य अधिकं समर्थनं कुर्वन्ति विशेषतः यूरोपे ३० देशेषु २८ देशेषु उपयोक्तारः टेमु इत्येतत् प्राधान्यं ददति ।

आईटी हाउस् इत्यनेन निक्केइ इत्यस्मात् ज्ञातं यत् विदेशेषु निर्यातं कुर्वन् तेमुः विभिन्नेषु स्थानेषु न्यूनमूल्यानां वस्तूनाम् करमुक्तशुल्कतन्त्रस्य लाभं गृहीत्वा व्ययस्य नियन्त्रणं कृत्वा एकं व्यापारप्रतिरूपं निर्मितवान् यत् चीनीयस्य न्यूनमूल्यकवस्तूनाम् विदेशेषु विपण्येषु प्रायः मूलरूपेण विक्रयति मूल्य। विदेशेषु विपण्येषु मालस्य आगमनानन्तरं टेमु इत्यस्य "व्ययस्य अधिकं न्यूनीकरणस्य" अन्यः उपायः अस्ति: अमेजनस्य स्वस्य गोदामजालस्य स्थापनायाः विपरीतम्, टेमु उपभोक्तृभ्यः "प्रत्यक्षवितरण" इति प्रतिरूपं स्वीकुर्वति, येन सूचीप्रबन्धनशुल्कं न्यूनीकरोति, मूल्यानि च न्यूनीकरोति

टेमु इत्यस्य मूललाभः आश्चर्यजनकरूपेण न्यूनमूल्यं इति अपि आउटलेट् इत्यनेन उक्तम् । मञ्चः बहूनां गैर-ब्राण्ड्-वस्तूनि विक्रयति तथा च मध्यवर्ती-सञ्चार-लिङ्कानि न्यूनीकरोति, तस्मात् मूल्यवृद्धिं नियन्त्रयति ।