2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञापितं यत् रिवियन् इति नूतनं अमेरिकनकारनिर्माणबलम् अद्य ३० सितम्बर् २०२४ (q3) समाप्तस्य त्रैमासिकस्य उत्पादनस्य वितरणस्य च आँकडान् प्रकाशितवान् कम्पनी स्वस्य इलिनोय-निर्माणसंस्थाने १३,१५७ वाहनानां उत्पादनं कृतवती, तस्मिन् एव काले १०,०१८ वाहनानि च वितरितवती ।
आईटी हाउस् इत्यनेन आधिकारिकघोषणातः ज्ञातं यत् रिवियन्-नगरे उत्पादनस्य व्यत्ययः भवति । अस्य आपूर्ति-अभावस्य प्रभावः अस्मिन् वर्षे तृतीयत्रिमासे एव उद्भवितुं आरब्धः, अन्तिमेषु सप्ताहेषु अधिकः तीव्रः अभवत्, अग्रे अपि भविष्यति | आपूर्ति-अभावस्य कारणात् रिवियन्-संस्थायाः वार्षिकं उत्पादनमार्गदर्शनं ४७,००० तः ४९,००० यावत् वाहनानां मध्ये संशोधनं कृतम् । कम्पनी अपि स्वस्य वार्षिकवितरणदृष्टिकोणं पुनः उक्तवती, ५०,५०० तः ५२,००० यावत् यूनिट् इति भविष्यवाणीं कृतवती ।
कम्पनी अपि घोषितवती यत् २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के मार्केट्-समापनानन्तरं तृतीय-त्रिमासिक-वित्तीय-परिणामान् प्रकाशयिष्यति ।
रिवियन् इत्यस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदनानुसारं कम्पनी द्वितीयत्रिमासे कुलम् ९,६१२ वाहनानां उत्पादनं कृतवती, १३,७९० वाहनानां वितरणं च कृतवती, प्रथमत्रिमासे किञ्चित् वृद्धिः, वर्षस्य उत्तरार्धे उत्पादनस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति