2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञापितं यत् gac international इत्यस्य अनुसारं alon ब्राण्ड् तथा alon y plus उत्पादप्रक्षेपणसम्मेलनं अद्यैव दोहानगरस्य gac प्रदर्शनीभवने आयोजितम्, यत्र आधिकारिकतया नूतन ऊर्जा मॉडल aion y plus इत्यस्य प्रारम्भः अभवत्।
▲ चित्रस्रोतः : gac international आधिकारिकं खाता, अधः समानम्
आयोजने अल-फुत्तैम समूहस्य वाहनव्यापारक्षेत्रस्य क्षेत्रीयाध्यक्षः मार्को मेलानी इत्यनेन प्रकटितं यत्, "भविष्यत्काले वयं स्वस्य विद्युत्युक्तं उत्पादपङ्क्तिं अधिकं विस्तारयिष्यामः तथा च हाओपिन् एच् टी, हाओपिन् जीटी, हाओपिन् इत्यादीनां नूतनानां ऊर्जामाडलानाम् प्रक्षेपणं त्वरयिष्यामः एस एस आर।"
आईटी हाउस् इत्यस्य पृच्छायां ज्ञातं यत् gac aion इत्यनेन गतवर्षस्य सितम्बरमासे थाईलैण्ड्देशस्य बैंकॉक्-नगरे प्रथमं विदेशीय-माडलं aion y plus इति प्रदर्शितम् । gac aian इत्यनेन दक्षिणपूर्व एशियायाः विपण्येषु यथा थाईलैण्ड्, मलेशिया, सिङ्गापुर, कम्बोडिया, वियतनाम, फिलिपिन्स, इन्डोनेशिया इत्यादिषु महती प्रगतिः कृता, थाईलैण्ड्देशे च प्रथमविदेशीयनिर्माणमूलेषु निवेशः कृतः, निर्माणं च कृतम् अस्ति
gac aian इत्यनेन पूर्वं उक्तं यत् तस्य वैश्वीकरणरणनीतिः त्वरिता अस्ति, तथा च भविष्ये स्वस्य वैश्विकविन्यासं अधिकं त्वरितं करिष्यति, एशिया-प्रशांत, यूरोप, मध्यपूर्व, अमेरिका इत्यादिषु स्थानेषु वैश्विकं उत्पादनं विक्रयं च आधारं निर्माय उच्च- विश्वे स्मार्टविद्युत्वाहनानां समाप्तिः।