फ्रांसीसीमाध्यमाः : कृत्रिमबुद्धेः बुदबुदाः विस्फोटं कर्तुं प्रवृत्ताः सन्ति वा ?
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन ६ अक्टोबर् दिनाङ्के वृत्तान्तःएजेन्स फ्रांस्-प्रेस् इत्यस्य ४ अक्टोबर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं गम्यमानानाम् अवसरानां विषये चिन्ता कृत्रिमबुद्धिकम्पनीनां मूल्यं उच्छ्रितं कृतवान्, यद्यपि एतत् प्रौद्योगिकी कदा लाभप्रदं भविष्यति इति अल्पं संकेतं दृश्यते। अनेन कृत्रिमबुद्धेः विषये अतिशयेन उत्साहः अस्ति वा इति विवादः उत्पन्नः ।
एएफपी-सङ्गठनेन सह भाषमाणाः विश्लेषकाः अवदन् यत् यदा काः जननात्मकाः एआइ-कम्पनयः विजयं प्राप्नुयुः इति भविष्यवाणीं कर्तुं रहस्यं गभीरं भवति।
chat generation pre-trained transformer (chatgpt) इत्यस्य विकासं कुर्वन् open artificial intelligence research center (openai) इत्यस्य वित्तपोषणस्य नवीनतम-परिक्रमे ६.६ अरब अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तानि, येन तस्य मूल्याङ्कनं नेत्रयोः कृते १५७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् एतेन एआइ-बुद्बुदः स्फुटितुं प्रवृत्तः इति नूतनाः चिन्ताः उत्पद्यन्ते ।
"वयं एकस्मिन् बुदबुदे स्मः यत्र सर्वे विक्रेतारः भवद्भिः एतत् नवीनतम-डिजिटल-परिवर्तन-उपक्रमरूपेण कर्तव्यम् इति वदन्तः धावन्ति" इति एण्ड्लर-समूहस्य स्वतन्त्रः प्रौद्योगिकी-विश्लेषकः रोब एण्ड्लरः जनरेटिव् एआइ-नियोजनस्य विषये अवदत्
आगामिषु वर्षद्वयं त्रयं यावत् अस्मिन् दुर्गते चरणे भविष्यामि इति अपेक्षयामि, परन्तु तदा कार्याणि सम्यक् भवेयुः इति एण्ड्लरः अवदत् ।
समीक्षकाः वदन्ति यत् क्रेतारः प्रौद्योगिकीम् यथार्थतया न अवगच्छन्ति तथा च तस्य समृद्ध्यर्थं आवश्यकं विपण्यम् अद्यापि परिपक्वं नास्ति।
एण्ड्लरः अपि अवदत् यत् निवेशकाः जननात्मक-एआइ-कम्पनीषु धनं पातयन्ति यत् वयं तादृशं प्रौद्योगिकीम् प्राप्तुं समीपे स्मः यत् सङ्गणकाः मानववत् चिन्तयितुं शक्नुवन्ति, सामान्यकृत्रिमबुद्धिः इति नाम्ना प्रसिद्धा प्रौद्योगिकी।
एण्ड्लरः अवदत् यत् एतत् "होली ग्रेल्" शीघ्रमेव २०३० तमवर्षपर्यन्तं न दृश्यते ।
उद्योगस्य दिग्गजाः amazon.com inc., google inc., metaverse platform inc., microsoft corp. च सर्वे अस्य प्रौद्योगिक्याः समर्थनं कुर्वन्ति । तेषां साझेदारी निर्मितवती, अस्य प्रौद्योगिक्याः स्वीकरणस्य त्वरिततायै उत्पादाः प्रारब्धाः च ।
परन्तु एते टेक् दिग्गजाः कदाचित् दोषपूर्णानि विशेषतानि प्रदातुं बहु व्यययन्ति येषां मूल्यं वर्तमानकाले उपयोक्तृभ्यः अर्जयति तस्मात् अधिकं भवति।
ई-कॉमर्स मार्केट रिसर्च इत्यस्य विश्लेषिका ग्रेस हार्मन् इत्यनेन ओपनएआइ इत्यस्य नवीनतमस्य वित्तपोषणस्य दौरस्य विषये उक्तं यत् ओपनएआइ इत्यस्मिन् विशालनिवेशः दर्शयति यत् बृहत् टेक् कम्पनयः "महत्त्वपूर्णसञ्चालनहानिभिः सह निबद्धे कम्पनीयां बहु धनं निवेशयितुं" इच्छन्ति " " .
“भवन्तः कृत्रिमबुद्धौ न्यूननिवेशं कुर्वन्ति, भवन्तः वंचिताः भविष्यन्ति इति चिन्ता सर्वदा आसीत्... यद्यपि निवेशस्य प्रतिफलनस्य गारण्टी नास्ति” इति सा अवदत्
वेडबुश सिक्योरिटीजस्य विश्लेषकः वालस्ट्रीट् इत्यत्र जननात्मककृत्रिमबुद्धेः महत्त्वस्य विषये सर्वाधिकं आश्वस्तः च दान आइव्स् इत्यनेन चैट्जीपीटी इत्यस्य उद्भवस्य उपमा "आइफोन् क्षणेन" सह कृत्वा उक्तं यत् कृत्रिमबुद्धेः पूंजीव्ययः अग्रिमेषु त्रयेषु १ यावत् भविष्यति वर्षाणि खरब-रूप्यकाणि।
ओपनएआइ इत्यनेन ऐतिहासिकवित्तपोषणं सम्पन्नं कृत्वा इव्स् इत्यनेन उक्तं यत् "कृत्रिमबुद्धिक्रान्तिः न केवलं कोणे एव अस्ति, अपितु सा सक्रियरूपेण प्रौद्योगिकीजगतः भविष्यं आकारयति" इति
वालस्ट्रीट् इव्स् इत्यस्य पक्षे दृढतया अस्ति तथा च एआइ-अनुसरणं कुर्वतां टेक् दिग्गजानां शेयरमूल्यानि २०२२ तमस्य वर्षस्य अन्ते chatgpt इत्यस्य प्रारम्भात् अभिलेखस्तरं यावत् धकेलितवती अस्ति
अस्य उन्मादस्य मध्यं कृत्रिमबुद्धिचिप्-विशालकायः एनवीडिया एकदा जूनमासे विश्वस्य बहुमूल्यं कम्पनी अभवत् ।
परन्तु मीडिया-समाचारस्य अनुसारम् अस्मिन् वर्षे openai इत्यस्य विक्रयः ३.७ अरब अमेरिकी-डॉलर् भविष्यति, तस्य हानिः ५ अरब अमेरिकी-डॉलर् भविष्यति ।
कम्पनी निवेशकान् अवदत् यत् एषा वेदना अल्पायुषः भविष्यति, राजस्वं च घातीयरूपेण वर्धते, २०२९ तमे वर्षे यावत् विस्मयकारीं १०० अरब डॉलरं यावत् भविष्यति ।
प्रश्नः अस्ति यत् जनाः जननात्मक-एआइ-सेवानां कृते भुक्तिं करिष्यन्ति वा, यथा माइक्रोसॉफ्ट-कार्पस्य copilot, यत् openai-प्रौद्योगिक्याः उपरि अवलम्बते इति, innovation strategies-संस्थायाः विश्लेषकः carolina milanesi अवदत् मिलानेसी एआइ-बुद्बुदस्य दावान् अङ्गीकुर्वति ।
"ग्राहकाः राइट्-मे-ए-पोएम्-वस्तूनाम् परं गन्तुं आरभन्ते" इति सा अवदत् "इदं (जनरेटिव् एआइ) अस्माकं जीवनस्य भागः भविष्यति, वयं तस्मिन् अवलम्बिष्यामः यतोहि वयं तत् कर्तुं बाध्यतां प्राप्नुमः" इति ।
परन्तु इदानीं कृते विश्लेषकाः वदन्ति यत् जनरेटिव एआइ इत्यस्य व्यावसायिकप्रतिमानाः अद्यापि कार्यं कर्तुं संघर्षं कुर्वन्ति यतोहि आँकडाकेन्द्राणां गणनाशक्तिः च व्ययः राजस्वं वामनं करोति।
अद्यापि मिलानेसी न मन्यते यत् टेक् उद्योगः जनरेटिव् एआइ इत्यनेन सह नीतः भवति।
अन्त्यफलं सा अवदत् यत् "बुद्बुदः स्फुटितः सर्वेषां हानिः इव न भवितुं बहु सम्भावना अस्ति" इति ।
सा अवदत् यत्, "इदं एकप्रकारं डार्विनस्य स्थितिः इव अस्ति यत्र उत्तमतमस्य जीवितत्वं भवति" इति ।
यद्यपि जननात्मक एआइ स्वयं स्वस्य सफलतायाः वास्तविकसाक्ष्यात् अधिकं रोमाञ्चं जनयति तथापि प्रौद्योगिकी असामान्यतया द्रुतगत्या उन्नतिं कुर्वती अस्ति ।
"निवेशकाः निश्चिताः न सन्ति यत् गन्तव्यं कुत्र अस्ति, परन्तु सर्वे जहाजे कूर्दन्ति, पृष्ठतः त्यक्तुं न इच्छन्ति" इति एण्ड्लरः अवदत् ।
सः अवदत् - "तत् प्रायः सम्यक् न समाप्तं भवति" (compiler/feng xue) ।