समाचारं

राष्ट्रियपदकक्रीडादलं शाङ्घाई आस्ट्रेलियादेशं प्रति प्रस्थितवान्, परन्तु जनमतं न जनयितुं विमानयानं न चार्टर् कृतवान् ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ दिनाङ्के बीजिंगसमये सायंकाले राष्ट्रियपदकक्रीडादलं शाङ्घाईतः आस्ट्रेलियादेशस्य एडिलेड्नगरं प्रति प्रस्थितवान् यत् १० अक्टोबर् दिनाङ्के विश्वकपस्य १८ तमस्य दौरस्य तृतीयपरिक्रमे आस्ट्रेलियाविरुद्धं विदेशक्रीडायाः सज्जतां कृतवान्

चीनीय-फुटबॉल-सङ्घः अस्मिन् समये आस्ट्रेलिया-देशं प्रति गन्तुं गन्तुं च विमानं भाडेन ग्रहीतुं विचारितवान्, परन्तु अन्ततः जनमतं प्रेरयितुं परिहाराय त्यक्तवान् । अस्य अर्थः अस्ति यत् आस्ट्रेलिया-इण्डोनेशिया-विरुद्धयोः क्रीडाद्वये राष्ट्रियपदकक्रीडादलस्य यात्रापरीक्षायाः सामना तुल्यकालिकरूपेण तीव्रः भविष्यति ।

वाङ्ग डालेइ शारीरिककारणात् उच्चतीव्रताप्रशिक्षणे भागं न गृहीतवान् ।

सम्पूर्णं राष्ट्रियपदकक्रीडादलं ५ दिनाङ्के २०:२० वादने mu561 इति विमानेन सिड्नीनगरं प्रति उड्डीयत इति अपेक्षा अस्ति transfer before boarding.विमानं चीन-ऑस्ट्रेलिया-युद्धस्य स्थलं एडिलेड्-नगरं प्रति उड्डीयत । फलतः अस्य दूरस्थक्रीडायाः कृते दलस्य यात्रासमयः प्रायः पूर्णः २४ घण्टाः भवति ।

ऑस्ट्रेलिया-विरुद्धं क्रीडायाः अनन्तरं एडिलेड्-नगरात् सम्पूर्णं राष्ट्रिय-फुटबॉल-दलं स्वस्य गृह-अदालतं प्रति प्रत्यागमिष्यति, इन्डोनेशिया-क्रीडायाः स्थलं च किङ्ग्डाओ-नगरयोः मध्ये प्रत्यक्षं विमानं नास्ति स्थानान्तरणसमयं सहितम् १८ दिवसेभ्यः अनन्तरं यदि विमानयानं सुचारुतया गच्छति तर्हि राष्ट्रियपदकक्रीडादलः किङ्ग्डाओनगरम् आगत्य ११ दिनाङ्के बीजिंगसमये विलम्बेन होटेले प्रवेशं करिष्यति।

पूर्वं "स्पोर्ट्स् वीकली" तथा "बीजिंग यूथ डेली" इत्येतयोः अनुसारं चीनीय-फुटबॉल-सङ्घः अस्याः यात्रायाः कृते चार्टर्-विमानयानानां उपयोगं कर्तुं विचारितवान् आसीत् । यतो हि चीन-ऑस्ट्रेलिया-युद्धस्य स्थलस्य एडिलेड्-नगरस्य, आन्तरिकनगरानां च मध्ये प्रत्यक्षविमानयानानि नास्ति, तथा च सम्पूर्णे शीर्ष-३६ मध्ये, बैंकॉक्, सिङ्गापुर-सियोल्-नगरं गत्वा वा, राष्ट्रिय-फुटबॉल-दलः साधारण-नागरिक-विमानयानेन प्रस्थायति, तथैव च टोक्योनगरे शीर्ष १८ प्रथमक्रीडायाः कृते जापानदेशं गच्छति यतोहि एतेषु चतुर्षु नगरेषु चयनार्थं तुल्यकालिकरूपेण सुविधाजनकाः नागरिकविमानयानानि सन्ति ।

युद्धस्य सज्जतायै विमानयानं चार्टर् करणं सामान्यः विकल्पः अस्ति । यथा, सितम्बरमासे विश्वकपस्य प्रारम्भिकक्रीडायाः समये सऊदी अरबदेशः अपि चीनदेशं प्रति गन्तुं गन्तुं च विमानयानानि चार्टर्ड् कृतवान्, अक्टोबर् मासे च इन्डोनेशियादेशः बहरीन-चीन-देशयोः भ्रमणं करिष्यति इति इन्डोनेशिया-फुटबॉल-सङ्घः अपि सम्पूर्णस्य जकार्ता-मनामा-किङ्ग्डाओ-देशयोः चार्टर्-विमानयानानां उपयोगं कर्तुं निश्चयं कृतवान् -जकार्ता यात्रा।

यात्रा एकं दोषं जातम् यत् प्रशिक्षक इवान् अस्मिन् समये अधिकं ध्यानं दातव्यम्।

द पेपर (www.thepaper.cn) इत्यस्य संवाददातृणां मते यद्यपि मुख्यधारामाध्यमाः व्यावसायिकमाध्यमाः च आस्ट्रेलियादेशं प्रति गन्तुं गन्तुं च विमानयानानां चार्टर् करणस्य पद्धतिं अवगच्छन्ति तथापि चार्टर् विमानयानानां विषये पूर्ववक्तव्यस्य अनन्तरं जनमतक्षेत्रे अद्यापि अधिकतया नकारात्मकाः स्वराः आसन् .

सम्प्रति राष्ट्रियफुटबॉलदलस्य सर्वाधिकं समस्या अस्ति एएफसी चॅम्पियन्स् लीग्, एफए कप सेमीफाइनल् इत्यत्र भागं गृह्णन्तः त्रयः दलाः विगत २० दिवसेषु ६ क्रीडाः क्रीडितवन्तः इति खिलाडयः शारीरिकक्लान्तिः अतः झू चेन्जी, वु सहित ली, एलन, याङ्ग जेक्सियाङ्ग इत्यादयः खिलाडयः दलेन सह ऑस्ट्रेलियादेशं गन्तुं असमर्थाः आसन्, यदा तु वाङ्ग डालेई, माइक्रो मोशन, लिन् लिआङ्गमिङ्ग्, फर्नाण्डो इत्यादयः खिलाडयः अपि उच्च-तीव्रतायां भागं न गृहीतवन्तः शारीरिककारणात् प्रशिक्षणं भवति।

५ दिनाङ्के प्रस्थानदिवसस्य प्रातःकाले प्रशिक्षणात् पूर्वं मुख्यप्रशिक्षकः इवान्कोविच् क्रीडकान् अवदत् यत् तेषां विश्वासः भवेत् यत् ते चीनदेशस्य सर्वोत्तमाः क्रीडकाः सन्ति ये राष्ट्रियपदकक्रीडादलस्य प्रतिनिधित्वं कुर्वन्ति। सऊदीदलस्य विरुद्धं यत् पाठं ज्ञातं तस्मात् तेभ्यः शिक्षितव्यम् इति अपि सः दलं स्मारितवान्। इवान् इत्यस्य मतं यत् यद्यपि गृहे आस्ट्रेलिया-दलं विजयाय प्रियं भवति तथापि चीन-दलस्य "निशस्त्रीकरणस्य" कारणं नास्ति । अतः राष्ट्रियपदकक्रीडादलेन अधिकप्रयत्नाः करणीयाः यत् तेषां दलस्य क्रीडाशैली अधिका आक्रामकः शारीरिकसङ्घर्षस्य अनुकूलः च भवति दलस्य आव्हानस्य सामना कर्तुं साहसं भवेत्।