2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियदिवसस्य अवकाशस्य ६ दिनाङ्के बहवः जनाः पुनरागमनं आरब्धवन्तः रेलस्थानकेषु, विमानस्थानकेषु इत्यादिषु जनानां "ट्रकेषु" आगच्छन्तः गच्छन्ति च, सदैव कतिपये बालकाः सूटकेसेषु उपविष्टाः भवन्ति मातापितृणां कृते सुविधाजनकं आरामदायकं च आम्, बालकः अपि अतीव प्रसन्नः अस्ति।
"शिशुं गमनम्" इति चिन्तारहितः इव एषः मार्गः वस्तुतः गुप्तसंकटैः परिपूर्णः अस्ति, यदि भवान् सावधानः न भवति तर्हि "शिशुं फसयितुं" शक्नोति ।
सूटकेसस्य उपरि उपविश्य बालिका कोमायां पतति
अद्यैव जियांग्सु-नगरस्य नानजिङ्ग्-दक्षिण-रेलस्थानके टिकट-परीक्षण-पङ्क्तौ एकः बालिका स्वस्य सूटकेसात् पतित्वा कोमा-मध्ये पतिता, ततः परं तया नेटिजन-जनानाम् ध्यानं आकर्षितम्।
निगरानीयदृश्येषु गुलाबीशिखरधारिणी बालिका सूटकेसस्य उपरि उपविश्य निद्रां गता, अप्रत्याशितरूपेण सा सहसा पतित्वा तत्रैव कोमायां पतिता, तस्याः पार्श्वे मातापितरौ आसन्
तस्याः परितः निवासी वैद्यः, उत्साही यात्रिकाः च तस्याः हृदयस्य पुनरुत्थानं तत्क्षणमेव कृतवन्तः । दशनिमेषाभ्यधिकं उद्धारं कृत्वा एम्बुलेन्सं प्रति स्थानान्तरितस्य बालिका चेतनाम् अवाप्तवती ।
अक्टोबर्-मासस्य ४ दिनाङ्के एकः संवाददाता ग्वाङ्गझौ-रेलस्थानकं गत्वा अवलोकितवान् यत् केषाञ्चन जनानां बृहत्-लघु-पुटयोः, परितः बालकानां च पालनं कर्तव्यम् इति
केचन यात्रिकाः अवदन् यत् ते स्वमातापितृणां उपायं बहु सम्यक् अवगच्छन्ति, केचन मातापितरः च स्पष्टतया अवदन् यत् यदा बालकाः सूटकेसे उपविशन्ति तदा न्यूनातिन्यूनं ते परितः न धावन्ति, मातापितरः च स्वहस्तं मुक्तं कृत्वा एकाग्रतां प्राप्तुं शक्नुवन्ति।
साधारणसामानस्य न सवारीकार्यं भवति, न च रक्षात्मकं उपायं भवति इति वैद्याः स्मारयन्ति । तदतिरिक्तं बालकाः स्वाभाविकतया सक्रियः भवन्ति अतः सूटकेसस्य उपरि उपविष्टः अपि जोखिमपूर्णः भवति । जिनानविश्वविद्यालयस्य प्रथमसम्बद्धचिकित्सालये बालरोगविज्ञानविभागस्य उपमुख्यचिकित्सकः तानवेइ इत्यनेन उक्तं यत् सामान्यतया बालकानां आत्मरक्षणस्य भावः नास्ति एकवारं पतित्वा ते सहजतया कण्डिलं मारयितुं शक्नुवन्ति।
कण्डिलस्य स्थानं अस्माकं वृद्धिविकासकेन्द्रं भवति यदि सः चोटितः भवति तर्हि मुखस्य वृद्धौ विकासे च सहजतया विकृतिः भवितुम् अर्हति । ज्ञातव्यं यत् कण्डिलस्य चोटः सामान्यतया दागं निर्मास्यति, तथा च दागः क्रमेण वृद्ध्या विकासेन च बृहत्तरः भविष्यति, "रूपं" अपि प्रभावितं करिष्यति
मातापितरौ स्मर्यतां यत् वैद्यः यत् स्मारयति तत् हृदये गृहीत्वा सुविधायाः लोभं न कृत्वा स्वबालकं भ्रमणार्थं सूटकेसस्य उपरि स्थापयन्तु। मातापितरौ स्वसन्ततिं समये एव निवारयेयुः यदि ते एवं वर्तन्ते।