"जापानदेशे पञ्च आपराधिकप्रकरणाः, त्रयः चीनीयजनैः कृताः", एषा अफवा वायरल् अभवत्...
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"जापानदेशे प्रत्येकं पञ्चसु आपराधिकअपराधेषु त्रीणि चीनदेशीयाः जनाः कुर्वन्ति। किं भवन्तः मन्यन्ते यत् चीनदेशस्य जनान् देशं प्रति प्रेषितव्यम्?" कैलै, प्रायः ७,००,००० दृश्यानि सन्ति । वस्तुतः विगतदशवर्षेभ्यः जापानीपुलिसदत्तांशैः ज्ञायते यत् चीनदेशस्य १.४% अधिकं प्रकरणं वा तत्र सम्बद्धानां जनानां संख्या वा नास्ति ।
अफवाः प्रसारणस्य एतस्याः घटनायाः विषये हाङ्गकाङ्ग-देशस्य आङ्ग्लभाषायाः मीडिया "साउथ् चाइना मॉर्निङ्ग् पोस्ट्" इत्यनेन अक्टोबर्-मासस्य ५ दिनाङ्के एकः लेखः प्रकाशितः यत् सामाजिकमाध्यमाः यद्यपि अधिकाधिकं लोकप्रियाः भवन्ति तथापि अतिवादीनां भावनानां प्रजननक्षेत्रम् अपि अभवत् केचन विश्लेषकाः बोधयन्ति यत् एतावन्तः उपयोक्तारः मिथ्यासूचनाः साझां कुर्वन्ति इति "गहनं चिन्ताजनकम्" अस्ति सामाजिकमाध्यमाः आधुनिकसमाजस्य अनेकसमस्यानां मूलं भवन्ति, यतः ते प्रायः स्वस्य समानदृष्टिकोणं द्रष्टुं प्रवृत्ताः भवन्ति तथा च भिन्नपदवीधारिणां प्रति सहानुभूतिस्य अभावः भवति .मनोवैज्ञानिकमनोविज्ञानं, अमेरिकीनिर्वाचनस्य प्रचारस्य रूस-युक्रेन-सङ्घर्षस्य च एषा स्थितिः विद्यते । विश्लेषकाः अवदन् यत् भिन्नपदवीधारिणां जनानां प्रति द्वेषः निःसंदेहं भयंकरः भवति, परन्तु अत्यन्तं भावाः बहुसंख्यकजनानाम् स्थितिं प्रतिनिधितुं न शक्नुवन्ति।
२०२३ तमस्य वर्षस्य अगस्तमासे जापानदेशस्य सेन्सोजीमन्दिरस्य समीपे दुकानानि पर्यटकाः च । क्योडो समाचार
दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य आरम्भे उल्लिखितं पदं "mr.486" इति x प्लेटफॉर्म खातेन शेन्झेन्-नगरे जापानी-बालकस्य आक्रमणस्य त्रयः दिवसाः अनन्तरं २१ सितम्बर्-दिनाङ्के प्रकाशितम् चीनीयसन्देशः शीघ्रमेव ६९७,००० तः अधिकाः दृश्याः, ४,४०६ "लाइक" च आकर्षितवान्, ७०१ वारं पुनः ट्वीट् अपि अभवत् ।
स्पष्टतया पोस्ट् मध्ये यत् सूचना अस्ति तत् सर्वथा मिथ्या अस्ति।
लेखे जापानीराष्ट्रीयपुलिससंस्थायाः आँकडा उद्धृत्य सूचितं यत् २०२३ तमे वर्षे जापानदेशे चीनदेशीयैः कृतानां आपराधिकप्रकरणानाम् संख्या कुलस्य १.१२% एव आसीत्, तत्र सम्बद्धानां जनानां संख्या १.१४% अस्ति विगतदशवर्षेभ्यः प्राप्तानि आँकडानि दर्शयन्ति यत् प्रकरणं वा तत्र सम्बद्धानां जनानां संख्यां वा न कृत्वा चीनीयजनानाम् अनुपातः १.४% अधिकं न भवति । अतः "mr.486" इत्यस्य कथनं यत् जापानस्य आपराधिकप्रकरणानाम् पञ्चमांशत्रयं चीनदेशस्य शङ्किताः सन्ति इति, तत् सम्यक् नास्ति ।
दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य एशिया दिस् सप्ताहे साक्षात्कारं कृतवन्तः मीडिया-राजनैतिकविश्लेषकाः अवदन् यत् एतावन्तः सामाजिकमाध्यम-उपयोक्तारः मिथ्या-सूचनाः पसन्दं कुर्वन्ति वा साझां कुर्वन्ति वा इति "गहनं चिन्ताजनकम्" अस्ति तथा च चीन-जापान-देशयोः जनानां मध्ये वर्धमानं तनावं प्रतिबिम्बितम् अस्ति विश्वासस्य वर्धमानानाम् राष्ट्रवादी भावनानां च।
जापानीबालकस्य उपरि आक्रमणस्य विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता पूर्वं बोधितवान् यत् एषः एकान्तप्रकरणः अस्ति। कस्मिन् अपि देशे अपि एतादृशाः प्रकरणाः भवितुम् अर्हन्ति । एतादृशी दुर्भाग्यपूर्णघटनायां चीनदेशः खेदं हृदयपीडां च प्रकटयति।
स्थानीयसमये २३ सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी न्यूयॉर्कनगरे जापानीविदेशमन्त्री योको कामिकावा इत्यनेन सह मिलितवान् सः चीनदेशः अन्वेषणं करिष्यति, सम्पादयिष्यति इति शेन्झेन्नगरे जापानीछात्राणां उपरि आक्रमणस्य प्रकरणं कानूनानुसारं, अपि च, यथासर्वदा, कानूनानुसारं सर्वेषां जनानां रक्षणं करिष्यति जापानदेशेन चीनदेशे विदेशीयनागरिकाणां सुरक्षायाः विषये शान्ततया तर्कसंगततया च व्यवहारः करणीयः तथा च राजनीतिकरणं प्रवर्धनं च परिहरितव्यम् .
दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः विश्लेषणं कृतम् यत् चीन-जापानयोः मध्ये दुर्बलसम्बन्धः किमपि नवीनं नास्ति, परन्तु सामाजिकमाध्यमेन स्पष्टतया चरम-आरोपाः तीव्राः, प्रवर्धिताः च।
“आधुनिकसमाजस्य अनेकसमस्यानां मूलं सामाजिकमाध्यमाः सन्ति, यथा विभिन्नदेशेषु जनाः परस्परं कथं पश्यन्ति।” जापानदेशस्य चुओ विश्वविद्यालयस्य सांस्कृतिकसमाजशास्त्रस्य प्राध्यापिका इजुमी त्सुजी इत्यस्याः कथनमस्ति यत्, "उभयपक्षे 'अन्यपक्षस्य' जनानां प्रति सहानुभूतिस्य अभावः भवितुम् अर्हति। यत् वयं 'जालजलप्रलयः' अथवा 'छिद्रकबुदबुदाः' इति वदामः, यत्र अस्मिन् सन्दर्भे , ये जनाः सामाजिकमाध्यमानां उपयोगं कुर्वन्ति ते तेषां समानानि मतानि पश्यन्ति, येन जनानां कृते स्वमतानि सम्यक् इति विश्वासः सुलभः भवति” इति ।
“यदा एतानि पदस्थानानि सुदृढां भवन्ति तदा प्रायः तानि विश्वासानि न साझां कुर्वन्ति जनानां प्रति सहानुभूतेः अभावः भवति” इति सः अपि अवदत् यत् यदा मञ्चाः व्यक्तिगतपरिचयान् गोपयितुं शक्नुवन्ति तदा नकारात्मकभावनाः सुकराः भवन्ति
जापानदेशस्य कोकुशिकान् विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धस्य प्राध्यापकः याकोव जिन्बर्ग् इत्यनेन अपि दर्शितं यत् सामाजिकमाध्यमानां उद्भवात् पूर्वं जनानां कृते विशिष्टविषये स्वस्य क्रोधं प्रकटयितुं कठिनं भवति स्म, प्रायः माध्यमेभ्यः पत्रलेखनं च एकमात्रं मार्गं भवति स्म वृत्तपत्रेषु पत्राणि प्रकाशितानि अपि दुर्लभानि एव व्यापकं आक्रोशं जनयन्ति स्म ।
"अधुना वयं यत् पश्यामः तत् अतीव विनाशकारी अस्ति।" "अमेरिका-निर्वाचने वयं दृष्टवन्तः, रूस-युक्रेन-देशयोः युद्धं परितः प्रचारेषु दृष्टवन्तः, अहं च यहूदीविरोधिविषये स्वस्य संशोधने दृष्टवान्।
असहमतजनानाम् प्रति द्वेषः घोरः अस्ति इति जिन्बर्ग् अवदत् ।
अपरपक्षे केचन जापानीमाध्यमाः अपि चीनीयजनानाम् मृतस्य जापानीबालकस्य शोकसंवेदनाम् अवलोकितवन्तः। यथा, असाही शिम्बन्-पत्रिकायाः २३ सेप्टेम्बर्-दिनाङ्के जनाः अपराधस्थले कथं शोकं प्रकटयितुं पुष्पाणि स्थापयन्ति इति वृत्तान्तः । एकः शोककर्ता वृत्तपत्राय अवदत् यत् "अहं वदामि यत् सामान्यः जनः मन्यते यत् एतादृशः घटना न भवितुमर्हति" इति । अन्यः कश्चन अवदत् यत्, "चीनीत्वेन अहम् एतत् (आक्रमणकर्तुः व्यवहारस्य) निन्दां करोमि।"
"अस्माभिः मनसि स्थापनीयं यत् यद्यपि वयं चरमस्वरः शृणोमः तथापि ते चीनदेशस्य जापानदेशस्य वा सामान्यजनानाम् प्रतिनिधित्वं यथार्थतया न कुर्वन्ति।" on social media "किन्तु बहुसंख्यकाः जनाः एतानि मूल्यानि वा मनोवृत्तयः वा न साझां कुर्वन्ति, येन अहं अधिकं आशावादी अस्मि यत् विषयाः सुधरन्ति इति।"