2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्लोबल नेटवर्क् इत्यस्य व्यापकविदेशीयमाध्यमानां समाचारानुसारं अक्टोबर् ५ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः पेन्सिल्वेनिया-राज्यस्य बटलर्-नगरं प्रत्यागत्य "उच्च-प्रोफाइल"-प्रचारसभां कृतवान् अस्मिन् वर्षे जुलैमासे ट्रम्पः तत्र "हत्यायाः प्रयासः" अभवत् इति प्रतिवेदने उक्तम् ।
मस्कः ट्रम्पस्य समर्थनार्थं "maga" इति टोपीं धारयति (स्रोतः: global network)
समाचारानुसारं तस्मिन् दिने अमेरिकन-अर्बपतिः मस्कः उपर्युक्ते प्रचार-सभायां भागं ग्रहीतुं आमन्त्रितः अभवत्, सः ट्रम्प-सदृशे एव फ्रेम-मध्ये स्थातुं मञ्चं गृहीतवान् सार्वजनिकरूपेण समर्थनं कृत्वा ट्रम्पस्य अभियाने मस्कः प्रथमवारं भागं गृहीतवान्।
लाइव-दृश्येषु ज्ञातं यत् मस्कः अपि कृष्णवर्णीयं "मेक अमेरिका ग्रेट् अगेन् (maga)" इति टोपीं धारयति स्म, ट्रम्पस्य समर्थनं सार्वजनिकरूपेण प्रकटयितुं द्विवारं मञ्चे उच्चैः कूर्दितवान् च
तदतिरिक्तं मस्कः अपि भाषणं कृतवान् यत् "व्यक्तिस्य चरित्रस्य यथार्थपरीक्षा अस्ति यत् ते कथं अग्निना अधः कार्यं कुर्वन्ति" इति ।
पूर्वसूचनानुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के पेन्सिल्वेनिया-नगरे प्रचारसभायां ट्रम्पः "हत्यायाः प्रयासः" अभवत् । घटनायाः अनन्तरं ट्रम्प-अभियानेन सः "सुष्ठु अस्ति" इति अवदत् । अमेरिकन उद्यमी मस्कः सामाजिकमाध्यमेषु x इत्यत्र ट्रम्पस्य अमेरिकादेशस्य राष्ट्रपतिपदस्य उम्मीदवारीयाः "समर्थनस्य" घोषणां कृतवान् ।
अद्यतनकाले मस्कः ट्रम्पः च समीपस्थौ अभवताम् । पूर्वं मस्कः सार्वजनिकरूपेण उक्तवान् यत् सः ट्रम्पस्य राष्ट्रपतिपदप्रचारस्य पूर्णसमर्थनं करिष्यति इति। पश्चात् ट्रम्पः अपि दूरतः प्रतिक्रियाम् अददात् यत् "मम मस्कः रोचते, मस्क इत्यनेन सह मम सदैव उत्तमः सम्बन्धः अस्ति" इति ।
मस्कः (वामभागे) ट्रम्पः (दक्षिणे) च (स्रोतः ग्लोबल नेटवर्क्)
सितम्बरमासस्य आरम्भे ट्रम्पः अपि अवदत् यत् यदि पुनः निर्वाचितः भवति तर्हि सः मस्कस्य सुझावस्य उपयोगेन सर्वकारीयदक्षता आयोगस्य स्थापनां कर्तुं योजनां कृतवान्, यस्य नेतृत्वं मस्कः करिष्यति यस्य लक्ष्यं संघीयसर्वकारस्य व्यापकवित्तीयलेखापरीक्षां कर्तुं नियामकबाधाः दूरीकर्तुं च भविष्यति, तथा प्रमुखसुधारप्रस्तावानां प्रस्तावः।
मस्कः स्वयमेव प्रतिवदति स्म यत् यदि ट्रम्पः निर्वाचितः भवति तर्हि एजन्सी इत्यस्य नेतृत्वं कर्तुं सः सहमतः अस्ति। "अहं प्रतीक्षां कर्तुं न शक्नोमि" इति मस्कः ट्वीट् मध्ये अवदत् यत् "न वेतनं, न उपाधिः, न क्रेडिट्। (अमेरिका) सर्वकारे बहु अपव्ययः, अनावश्यकं नियमनं च अस्ति यस्य निराकरणस्य आवश्यकता वर्तते।
तथ्याङ्कानि दर्शयन्ति यत् ट्रम्पः अमेरिकी-उपराष्ट्रपतिः हैरिस् च नवम्बर्-मासस्य ५ दिनाङ्के राष्ट्रपतिनिर्वाचने सम्मुखीभवन्ति ।अन्तिमः परिणामः पेन्सिल्वेनिया-सहितानाम् अनेकेषु युद्धक्षेत्रेषु राज्येषु मतदानस्य परिणामेषु निर्भरं भविष्यति इति अपेक्षा अस्ति।
जिमु न्यूज व्यापक वैश्विक संजाल, सन्दर्भ समाचार संजाल, द पेपर न्यूज, शांगगुआन न्यूज
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।