समाचारं

मुख्यालयस्य रिपोर्टरस्य अवलोकनम्丨इजरायलदेशः लेबनानदेशे “नाकाबन्दी” स्थापयति तथा च हिजबुलपक्षस्य समर्थनं प्राप्तुं कष्टं भवति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः चक्रः प्रारब्धः, यः प्रायः एकवर्षं यावत् चलति, गाजा-देशे अद्यापि दुःखं द्रष्टुं कठिनम् अस्ति, लेबनान-इजरायल-सङ्घर्षः च सहसा वर्धितः अस्ति वर्तमान लेबनान-इजरायल-सङ्घर्षस्य के के उल्लेखनीयाः पक्षाः सन्ति? प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः एकवर्षपूर्वं समीपं गच्छति।

मुख्यालयस्य संवाददाता ली चाओ : अद्यतनस्य संवाददातुः अवलोकनार्थं वयं मुख्यतया द्वौ कीवर्डौ निष्कासितवन्तः।“लॉकडाउन” तथा “वार्षिकोत्सव”।लेबनानदेशः सम्प्रति इजरायल्-देशस्य नाकाबन्दी-अन्तर्गतः अस्ति विगतदिनेषु वयं द्रष्टुं शक्नुमः यत् यद्यपि विमानयानानां संख्या न्यूनीभूता अस्ति तथापि लेबनानदेशस्य राजधानी बेरूत-अन्तर्राष्ट्रीयविमानस्थानके प्रतिदिनं बहवः विमानयानानि उड्डीय अवतरन्ति चइजरायलसैन्यस्य नाकाबन्दी इत्यस्य अर्थः अस्ति यत् विमानयानानि केवलं स्वस्य अनुमतिं प्राप्य एव विमानस्थानके उड्डीय अवतरितुं शक्नुवन्ति, इरान्देशात् वा इरान्-सम्बद्धानि वा विमानयानानि बेरूत-विमानस्थानकस्य उपयोगं कर्तुं निषिद्धाः सन्ति, अन्यथा इजरायल्-देशः विमानस्थानके आक्रमणं करिष्यति ५ दिनाङ्के विमाननिरीक्षणजालस्थलस्य आँकडानि दर्शयन्ति यत् तेहरानतः इराकस्य उपरि विमानं प्रत्यागतम् इजरायलस्य मीडिया सैन्यस्रोतानां उद्धृत्य यत् विमानं मूलतः हिज्बुलस्य कृते शस्त्राणि परिवहनं करोति स्म। सम्प्रति इरान्-देशः अस्याः वार्तायाः प्रतिक्रियां न दत्तवान्, परन्तु वास्तविककर्मणां प्रभावात् न्याय्यइजरायलवायुसेनायाः वस्तुतः बेरूत-अन्तर्राष्ट्रीयविमानस्थानके विमानस्य उड्डयनस्य, अवरोहणस्य च पूर्णं नियन्त्रणं वर्तते ।

मुख्यालयस्य संवाददाता ली चाओ : न केवलम्, इजरायल-माध्यम-समाचार-पत्राणि दर्शयन्ति यत् इजरायल-सेना अद्यैव लेबनान-सीरिया-देशयोः मध्ये सर्वेषु तथाकथितेषु "सैन्य"-पार-स्थानेषु, एकं "नागरिक-पार-स्थानेषु च विमान-आक्रमणं कृतवती अस्ति, ते हिजबुल-सङ्घस्य उपरि एतेषां पार-स्थानानां उपयोगस्य आरोपं कुर्वन्ति। लेबनानदेशं प्रति शस्त्राणि वितरितुं। इजरायलसेना अपि अन्तिमेषु दिनेषु सीरियादेशस्य अनेकगोदामेषु वायुप्रहारं कृतवती यतः तस्याः विश्वासः आसीत् यत् एतेषां गोदामानां उपयोगः शस्त्राणां संग्रहणार्थं भवति यत् इरान् हिज्बुल-सङ्घं प्रति प्रेषयितुं सज्जं करोति स्म अस्तिएतादृशे कठोर तथाकथितस्य "नाकाबन्दी" अन्तर्गतं लेबनानदेशस्य हिजबुल-सङ्घः सम्प्रति इजरायल-सेनायाः सह सम्मुखीभवति इति वक्तुं शक्यते यत् सः निरन्तरं स्वस्य शस्त्र-सूचीं उपभोगयति, बहिः जगतः बहु समर्थनं प्राप्तुं च कठिनम् अस्ति

अक्टोबर् ७ दिनाङ्कः समीपं गच्छति चेत् मध्यपूर्वस्य स्थितिः कुत्र गमिष्यति ?

मुख्यालयस्य संवाददाता ली चाओ : द्वितीयः प्रमुखः शब्दः "वर्षगांठः" इति । यथा यथा बृहत्-परिमाणस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रथम-वर्ष-समारोहः समीपं गच्छति, अर्थात् अक्टोबर्-मासस्य ७ दिनाङ्के, इजरायल-सेना ५ दिनाङ्के प्यालेस्टिनी-गाजा-पट्टिकायां बहुविध-वायु-आक्रमणानि प्रारब्धवती केचन विश्लेषकाः दर्शितवन्तः यत् प्यालेस्टाइन-इजरायलयोः मध्ये बृहत्-परिमाणस्य संघर्षस्य नूतन-चक्रस्य वार्षिकोत्सवः प्यालेस्टाइन-देशस्य परिसरेषु च वर्तमान-स्थितेः अतीव महत्त्वपूर्णः समय-बिन्दुः अस्ति |. इजरायल् चिन्तितः अस्ति यत् हमासः अन्ये च अन्यं बृहत् आक्रमणं करिष्यन्ति तस्मिन् एव काले इजरायल्-देशः अस्मिन् सप्ताहे इजरायल्-आक्रमणार्थं क्षेपणास्त्र-प्रयोगस्य प्रतिकाररूपेण इरान्-विरुद्धं ७ अक्टोबर्-मासस्य समीपे कार्यवाही कर्तुं योजनां करोति इति वार्ता अस्ति। इजरायल् आक्रमणस्य सम्मुखीभवति वा आक्रमणं करोति वा, मध्यपूर्वे सर्पिलरूपेण वर्धमानस्य अराजकतायाः अधिकं योगदानं दातुं शक्नोति।

स्रोतः : cctv news client

प्रतिवेदन/प्रतिक्रिया