2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् ४ (सिन्हुआ) बाल्टिकदेशस्य लिथुआनियादेशस्य संसदः जर्मनीदेशस्य कृते लिथुआनियादेशं प्रति स्थायीसैनिकानाम् प्रेषणार्थं तृतीयदिनाङ्के सम्झौतेः अनुमोदनं कृतवती। योजनानुसारं तत्र स्थितानां जर्मनसैनिकानाम् एकः युद्धदलः, नागरिककर्मचारिणः च समाविष्टाः भविष्यन्ति, यस्य स्केलः ५,००० भवति, २०२७ तमस्य वर्षस्य अन्ते पूर्वं प्रेषणस्य योजना अस्ति
जर्मनीराजधानी बर्लिननगरे सेप्टेम्बर्-मासस्य १३ दिनाङ्के द्वयोः देशयोः सैन्यदलसम्झौतां अन्तिमरूपेण निर्धारितम् । जर्मन-प्रेस-एजेन्सी-आदि-जर्मन-माध्यमानां समाचारानुसारं युक्रेन-संकटस्य वर्धनानन्तरं यूरोपीय-सुरक्षा-स्थितौ परिवर्तनस्य प्रतिक्रियारूपेण जर्मनी-देशः "पूर्वस्य सुरक्षां सुनिश्चित्य" लिथुआनिया-देशे "युद्ध-सक्षम"-बलं स्थायिरूपेण स्थापयितुं निश्चयं कृतवान् उत्तर अटलाण्टिकसन्धिसङ्गठनस्य पार्श्वभागः।" द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं प्रथमवारं जर्मनीदेशेन विदेशेषु स्थायीसैनिकाः नियोजिताः । लिथुआनियादेशः नाटो-सङ्घस्य यूरोपीयसङ्घस्य च सदस्यः अस्ति ।
२०१९ तमस्य वर्षस्य मे-मासस्य २० दिनाङ्के जर्मनीदेशस्य मुन्स्टर्-नगरे नाटो-दृगप्रतिक्रियाबलस्य सदस्याः प्रदर्शने भागं गृहीतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शान युकी
लिथुआनियादेशे स्थापितानां ५००० सैनिकानाम् मध्ये ४००० सैनिकानाम् एकः युद्धदलः देशस्य राजधानी विल्नियस् इत्यस्य समीपे रुड्निङ्काई सैन्यकेन्द्रे स्थापितः भविष्यति, यत् लिथुआनिया-बेलारूस्-देशयोः सीमातः केवलं प्रायः २० किलोमीटर् दूरे अस्ति शेषं सहस्रं सैन्यठेकेदाराः अन्ये च नागरिककर्मचारिणः मध्यनगरे रौर्केला-नगरे स्थिताः भविष्यन्ति । २० जनानां अग्रिम-कमाण्ड-युनिट् एप्रिल-मासस्य ८ दिनाङ्के लिथुआनिया-देशे प्रविष्टवती, अक्टोबर्-मासस्य आरम्भे अन्ये १२० जनाः आगन्तुं निश्चिताः सन्ति ।
जर्मनीदेशस्य रक्षामन्त्री बोरिस् पिस्टोरियस् इत्यनेन गतसप्ताहे लिथुआनियादेशस्य संसदे भाषणं कृतम्, तदनन्तरं लिथुआनियादेशस्य विधायकाः सैनिकयोजनायाः विषये वादविवादं कर्तुं आरब्धवन्तः।
लिथुआनियादेशस्य रक्षामन्त्री लॉरिनास् कास्सिउनास् इत्यनेन उक्तं यत् सैन्यसम्झौता लिथुआनिया-जर्मनी-देशयोः मध्ये "रणनीतिकसाझेदारी-अन्यः आधारशिला" भविष्यति। लिथुआनियादेशस्य भ्रमणकाले पिस्टोरियस् इत्यनेन उक्तं यत् जर्मनीदेशस्य बुण्डेस्टैग् आगामिवर्षे सम्झौतेः अनुमोदनार्थं विधायिकाप्रक्रियाम् सम्पन्नं करिष्यति इति आशास्ति। (शेन मिन्) ९.